| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Context |
| BhPr, 2, 3, 73.2 |
| mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān // | Context |
| KaiNigh, 2, 76.1 |
| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Context |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context |
| RājNigh, 13, 33.1 |
| kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Context |
| RājNigh, 13, 186.1 |
| gomedako 'mla uṣṇaśca vātakopavikārajit / | Context |
| RCint, 7, 24.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti tat // | Context |
| RCint, 8, 26.2 |
| na vikārāya bhavati sādhakendrasya vatsarāt // | Context |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context |
| RCint, 8, 245.2 |
| kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Context |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Context |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Context |
| RMañj, 4, 11.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti hi // | Context |
| RMañj, 6, 157.1 |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Context |
| RMañj, 6, 181.1 |
| sarvavātavikārāṃstu nihantyākṣepakādikān / | Context |
| RMañj, 6, 286.2 |
| na vikārāya bhavati sādhakānāṃ ca vatsarāt // | Context |
| RPSudh, 6, 90.1 |
| nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / | Context |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Context |
| ŚdhSaṃh, 2, 12, 233.1 |
| sarvānvātavikārāṃstu nihantyākṣepakādikān / | Context |