| BhPr, 1, 8, 54.1 |
| upadhātuṣu sarveṣu tattaddhātuguṇā api / | Context |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Context |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Context |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Context |
| BhPr, 2, 3, 259.2 |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Context |
| KaiNigh, 2, 39.1 |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Context |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Context |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Context |
| RAdhy, 1, 142.2 |
| saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Context |
| RAdhy, 1, 162.2 |
| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Context |
| RAdhy, 1, 263.2 |
| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Context |
| RAdhy, 1, 455.1 |
| triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / | Context |
| RArṇ, 14, 19.1 |
| vedhayettatpramāṇena dhātūṃścaiva śarīrakam / | Context |
| RArṇ, 14, 45.1 |
| vedhayettatpramāṇena dhātuṃ caiva śarīrakam / | Context |
| RArṇ, 14, 149.2 |
| krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // | Context |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Context |
| RArṇ, 17, 141.1 |
| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Context |
| RArṇ, 4, 56.2 |
| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Context |
| RArṇ, 5, 23.2 |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Context |
| RArṇ, 7, 19.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Context |
| RArṇ, 7, 91.2 |
| śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // | Context |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Context |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Context |
| RCint, 4, 9.2 |
| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Context |
| RCint, 4, 11.0 |
| ayodhātuvacchodhanamāraṇametasya // | Context |
| RCint, 6, 64.2 |
| mitrapañcakametattu gaṇitaṃ dhātumelane // | Context |
| RCint, 7, 49.2 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Context |
| RCint, 8, 119.1 |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Context |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Context |
| RCint, 8, 219.2 |
| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Context |
| RCint, 8, 224.2 |
| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Context |
| RCūM, 10, 57.2 |
| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Context |
| RCūM, 10, 59.3 |
| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Context |
| RCūM, 10, 60.1 |
| ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / | Context |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |
| RCūM, 10, 135.1 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Context |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Context |
| RCūM, 16, 8.1 |
| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Context |
| RCūM, 16, 10.1 |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Context |
| RCūM, 3, 11.1 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Context |
| RCūM, 4, 104.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Context |
| RCūM, 5, 137.2 |
| pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // | Context |
| RHT, 10, 7.1 |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Context |
| RHT, 10, 14.1 |
| ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / | Context |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Context |
| RHT, 8, 8.2 |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Context |
| RKDh, 1, 2, 26.5 |
| dhātuṣūpalendhanadāhaḥ puṭam / | Context |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Context |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Context |
| RMañj, 3, 10.2 |
| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // | Context |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Context |
| RPSudh, 1, 11.2 |
| mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // | Context |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Context |
| RPSudh, 2, 100.2 |
| devīśāstrānusāreṇa dhātubaddharaso'pyayam // | Context |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Context |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Context |
| RPSudh, 4, 1.1 |
| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Context |
| RPSudh, 5, 84.2 |
| yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // | Context |
| RPSudh, 5, 114.2 |
| mahārase coparase dhāturatneṣu pārade / | Context |
| RPSudh, 6, 9.1 |
| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Context |
| RPSudh, 6, 33.2 |
| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Context |
| RRÅ, V.kh., 10, 52.2 |
| krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // | Context |
| RRÅ, V.kh., 13, 81.1 |
| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Context |
| RRÅ, V.kh., 20, 92.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // | Context |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Context |
| RRÅ, V.kh., 20, 112.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Context |
| RRÅ, V.kh., 7, 1.1 |
| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Context |
| RRS, 11, 67.2 |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Context |
| RRS, 3, 161.2 |
| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Context |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RRS, 7, 14.2 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Context |
| RRS, 8, 87.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Context |
| RRS, 9, 43.2 |
| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Context |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Context |
| RSK, 2, 56.1 |
| samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Context |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Context |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |
| ŚdhSaṃh, 2, 11, 78.1 |
| ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / | Context |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Context |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Context |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Context |