| BhPr, 2, 3, 245.0 |
| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Context |
| RArṇ, 12, 68.2 |
| harīṃdarīrase nyasya gośṛṅge tu varānane / | Context |
| RArṇ, 12, 161.1 |
| meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram / | Context |
| RArṇ, 17, 109.1 |
| gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Context |
| RArṇ, 6, 12.2 |
| meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // | Context |
| RArṇ, 6, 81.1 |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Context |
| RArṇ, 6, 85.1 |
| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Context |
| RArṇ, 6, 90.2 |
| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Context |
| RArṇ, 6, 98.2 |
| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Context |
| RArṇ, 8, 35.1 |
| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Context |
| RCint, 7, 10.0 |
| gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // | Context |
| RCint, 7, 14.1 |
| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Context |
| RCint, 7, 17.1 |
| gośṛṅgāgre'tha saṃkṣipte pravartate / | Context |
| RCint, 8, 13.0 |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Context |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context |
| RCūM, 9, 29.1 |
| mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / | Context |
| RMañj, 6, 149.1 |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Context |
| RMañj, 6, 215.1 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Context |
| RPSudh, 5, 94.3 |
| śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // | Context |
| RRÅ, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Context |
| RRÅ, R.kh., 5, 38.1 |
| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Context |
| RRÅ, V.kh., 13, 83.1 |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Context |
| RRÅ, V.kh., 20, 125.1 |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Context |
| RRÅ, V.kh., 8, 3.1 |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Context |
| RRÅ, V.kh., 8, 137.1 |
| aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / | Context |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Context |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Context |
| ŚdhSaṃh, 2, 12, 42.1 |
| khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / | Context |
| ŚdhSaṃh, 2, 12, 215.2 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Context |
| ŚdhSaṃh, 2, 12, 249.1 |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Context |