| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Context |
| RArṇ, 17, 90.2 |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Context |
| RArṇ, 17, 151.1 |
| vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / | Context |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Context |
| RArṇ, 17, 161.1 |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Context |
| RArṇ, 6, 121.2 |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Context |
| RCint, 3, 116.2 |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Context |
| RHT, 12, 2.1 |
| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Context |
| RHT, 13, 7.2 |
| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Context |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Context |
| RHT, 8, 12.1 |
| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / | Context |
| RHT, 8, 13.2 |
| ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // | Context |
| RRÅ, V.kh., 13, 3.1 |
| peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / | Context |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Context |
| RRÅ, V.kh., 14, 70.2 |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // | Context |
| RRÅ, V.kh., 15, 10.1 |
| drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 15, 21.1 |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / | Context |
| RRÅ, V.kh., 19, 71.1 |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Context |
| RRÅ, V.kh., 5, 21.2 |
| saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // | Context |
| RRÅ, V.kh., 5, 22.2 |
| trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // | Context |
| RRÅ, V.kh., 5, 28.2 |
| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Context |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Context |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Context |
| RRÅ, V.kh., 9, 106.2 |
| anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // | Context |
| RRS, 5, 209.0 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // | Context |