| BhPr, 2, 3, 104.1 |
| guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Context |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Context |
| RArṇ, 13, 14.1 |
| raktikārdhārdhamātreṇa parvatānapi vedhayet / | Context |
| RArṇ, 13, 25.3 |
| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Context |
| RCint, 8, 75.2 |
| ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // | Context |
| RCint, 8, 187.1 |
| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Context |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Context |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Context |
| RMañj, 6, 188.2 |
| ayamagnikumārākhyo raso mātrāsya raktikā // | Context |
| RMañj, 6, 318.1 |
| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Context |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Context |
| RSK, 1, 46.1 |
| pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / | Context |
| ŚdhSaṃh, 2, 12, 94.2 |
| vilokya deyo doṣādīnekaikā rasaraktikā // | Context |