| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Context |
| RAdhy, 1, 131.2 |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Context |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Context |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Context |
| RCint, 8, 132.2 |
| dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // | Context |
| RCint, 8, 166.1 |
| nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / | Context |
| RCūM, 14, 54.2 |
| utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // | Context |
| RCūM, 14, 192.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RCūM, 14, 196.1 |
| prakṣālya ravakānāśu samādāya prayatnataḥ / | Context |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Context |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RHT, 6, 4.1 |
| uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / | Context |
| RRÅ, R.kh., 9, 8.2 |
| prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // | Context |
| RRÅ, V.kh., 11, 11.1 |
| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / | Context |
| RRÅ, V.kh., 11, 13.3 |
| prakṣālya kāñjikenaiva samādāya vimūrchayet // | Context |
| RRÅ, V.kh., 14, 45.2 |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Context |
| RRS, 5, 223.2 |
| prakṣālya ravakānāśu samādāya prayatnataḥ // | Context |
| RRS, 5, 226.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RRS, 5, 230.1 |
| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Context |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| ŚdhSaṃh, 2, 12, 7.2 |
| tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // | Context |