| ÅK, 1, 25, 20.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| ÅK, 1, 26, 172.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| BhPr, 1, 8, 146.1 |
| gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam / | Context |
| RArṇ, 11, 173.3 |
| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // | Context |
| RArṇ, 12, 286.2 |
| tasya paścimato devi yojanadvitaye punaḥ / | Context |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Context |
| RCint, 8, 106.2 |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Context |
| RCint, 8, 110.1 |
| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Context |
| RCint, 8, 112.2 |
| dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Context |
| RCint, 8, 187.1 |
| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Context |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
| RCūM, 14, 119.1 |
| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / | Context |
| RCūM, 14, 227.2 |
| svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // | Context |
| RCūM, 16, 61.1 |
| grāsastu saptamo deyo vāradvitayayogataḥ / | Context |
| RCūM, 4, 22.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| RCūM, 5, 121.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Context |
| RPSudh, 1, 95.1 |
| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / | Context |
| RPSudh, 10, 24.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RRS, 10, 26.1 |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / | Context |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Context |
| RRS, 5, 236.1 |
| svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ / | Context |
| RRS, 8, 19.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Context |