| ÅK, 1, 25, 19.1 |
| kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / | Context |
| RAdhy, 1, 160.1 |
| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Context |
| RAdhy, 1, 457.1 |
| śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Context |
| RājNigh, 13, 174.2 |
| sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // | Context |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Context |
| RCint, 8, 231.1 |
| jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Context |
| RCint, 8, 268.2 |
| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Context |
| RCūM, 4, 21.2 |
| kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 5, 17.2 |
| dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // | Context |
| RRÅ, R.kh., 6, 44.0 |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Context |
| RSK, 1, 47.1 |
| sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Context |