| BhPr, 1, 8, 32.2 | 
	|   dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Context | 
	| BhPr, 1, 8, 95.2 | 
	|   rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Context | 
	| BhPr, 1, 8, 100.2 | 
	|   dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Context | 
	| BhPr, 1, 8, 126.1 | 
	|   pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Context | 
	| BhPr, 2, 3, 5.1 | 
	|   balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Context | 
	| BhPr, 2, 3, 79.2 | 
	|   dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Context | 
	| BhPr, 2, 3, 104.2 | 
	|   tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Context | 
	| BhPr, 2, 3, 199.2 | 
	|   rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Context | 
	| BhPr, 2, 3, 209.1 | 
	|   pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Context | 
	| BhPr, 2, 3, 233.1 | 
	|   naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Context | 
	| RAdhy, 1, 187.2 | 
	|   kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // | Context | 
	| RAdhy, 1, 213.2 | 
	|   narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Context | 
	| RAdhy, 1, 437.2 | 
	|   ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // | Context | 
	| RArṇ, 10, 31.2 | 
	|   viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Context | 
	| RArṇ, 11, 169.1 | 
	|   gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Context | 
	| RArṇ, 11, 218.2 | 
	|   rasendro harati vyādhīn narakuñjaravājinām // | Context | 
	| RArṇ, 12, 87.2 | 
	|   bhakṣite tolakaikena sparśavedhī bhavennaraḥ // | Context | 
	| RArṇ, 12, 196.2 | 
	|   ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Context | 
	| RArṇ, 12, 200.1 | 
	|   daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Context | 
	| RArṇ, 12, 274.1 | 
	|   tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context | 
	| RArṇ, 12, 276.3 | 
	|   bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Context | 
	| RArṇ, 12, 294.1 | 
	|   kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Context | 
	| RArṇ, 12, 311.3 | 
	|   kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Context | 
	| RArṇ, 12, 333.2 | 
	|   taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context | 
	| RArṇ, 12, 372.2 | 
	|   triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // | Context | 
	| RArṇ, 12, 380.2 | 
	|   dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context | 
	| RArṇ, 13, 14.2 | 
	|   bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Context | 
	| RArṇ, 14, 33.2 | 
	|   navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Context | 
	| RArṇ, 14, 36.1 | 
	|   svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / | Context | 
	| RArṇ, 14, 61.1 | 
	|   saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Context | 
	| RArṇ, 14, 158.1 | 
	|   cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Context | 
	| RArṇ, 15, 38.1 | 
	|   ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / | Context | 
	| RArṇ, 15, 91.1 | 
	|   bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / | Context | 
	| RArṇ, 15, 106.3 | 
	|   saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Context | 
	| RArṇ, 15, 145.1 | 
	|   bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Context | 
	| RArṇ, 5, 36.0 | 
	|   pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // | Context | 
	| RArṇ, 5, 37.0 | 
	|   vasā pañcavidhā matsyameṣāhinarabarhijā // | Context | 
	| RArṇ, 8, 25.2 | 
	|   cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Context | 
	| RArṇ, 8, 28.1 | 
	|   cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | Context | 
	| RCint, 3, 61.2 | 
	|   kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // | Context | 
	| RCint, 3, 185.1 | 
	|   pañcakarmabhayatrastaiḥ sukumārairnarairiha / | Context | 
	| RCint, 3, 187.1 | 
	|   akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / | Context | 
	| RCint, 4, 15.2 | 
	|   evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Context | 
	| RCint, 6, 84.2 | 
	|   ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Context | 
	| RCint, 7, 35.2 | 
	|   kṣīrāśini prayoktavyaṃ rasāyanarate nare // | Context | 
	| RCint, 7, 98.1 | 
	|   naramūtre ca gomūtre jalāmle vā sasaindhave / | Context | 
	| RCūM, 10, 117.1 | 
	|   naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Context | 
	| RCūM, 11, 77.2 | 
	|   kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Context | 
	| RCūM, 12, 20.1 | 
	|   vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Context | 
	| RCūM, 12, 21.2 | 
	|   ambudendradhanurvāri naraṃ puṃvajramucyate // | Context | 
	| RCūM, 14, 127.1 | 
	|   kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / | Context | 
	| RCūM, 14, 210.2 | 
	|   saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam // | Context | 
	| RCūM, 15, 16.2 | 
	|   itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Context | 
	| RCūM, 16, 47.1 | 
	|   baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / | Context | 
	| RCūM, 16, 98.2 | 
	|   vinihanti na sandehaḥ kuryācchatadhanaṃ naram // | Context | 
	| RCūM, 9, 20.1 | 
	|   bhekakūrmavarāhāhinaramāṃsasamutthayā / | Context | 
	| RHT, 17, 4.1 | 
	|   kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Context | 
	| RKDh, 1, 1, 154.1 | 
	|   tato narotsedhamitau stambhau bhūtau tu vinyaset / | Context | 
	| RKDh, 1, 1, 177.1 | 
	|   narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Context | 
	| RMañj, 1, 5.1 | 
	|   harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Context | 
	| RMañj, 1, 37.2 | 
	|   dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Context | 
	| RMañj, 2, 62.2 | 
	|   rasendro harate rogānnarakuñjaravājinām // | Context | 
	| RMañj, 4, 21.2 | 
	|   kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Context | 
	| RMañj, 6, 75.2 | 
	|   prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // | Context | 
	| RMañj, 6, 121.2 | 
	|   yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Context | 
	| RMañj, 6, 146.2 | 
	|   tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Context | 
	| RMañj, 6, 264.2 | 
	|   vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Context | 
	| RPSudh, 1, 139.2 | 
	|   yena vijñātamātreṇa vedhajño jāyate naraḥ // | Context | 
	| RPSudh, 1, 159.2 | 
	|   anyathā bhakṣitaścaiva viṣavanmārayennaram // | Context | 
	| RPSudh, 3, 17.0 | 
	|   gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Context | 
	| RPSudh, 4, 20.3 | 
	|   yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / | Context | 
	| RPSudh, 5, 71.1 | 
	|   sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / | Context | 
	| RPSudh, 5, 124.1 | 
	|   kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Context | 
	| RRÅ, R.kh., 2, 44.1 | 
	|   narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Context | 
	| RRÅ, R.kh., 3, 15.2 | 
	|   kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // | Context | 
	| RRÅ, R.kh., 4, 11.2 | 
	|   gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // | Context | 
	| RRÅ, R.kh., 7, 13.1 | 
	|   naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Context | 
	| RRÅ, R.kh., 7, 20.1 | 
	|   mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Context | 
	| RRÅ, V.kh., 10, 48.1 | 
	|   nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Context | 
	| RRÅ, V.kh., 10, 49.1 | 
	|   indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Context | 
	| RRÅ, V.kh., 13, 85.2 | 
	|   guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Context | 
	| RRÅ, V.kh., 13, 95.1 | 
	|   guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Context | 
	| RRÅ, V.kh., 15, 1.2 | 
	|   jāritasya narapāradasya vai tatsamastamadhunā nigadyate // | Context | 
	| RRÅ, V.kh., 15, 40.2 | 
	|   tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Context | 
	| RRÅ, V.kh., 15, 41.2 | 
	|   gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // | Context | 
	| RRÅ, V.kh., 17, 1.2 | 
	|   nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Context | 
	| RRÅ, V.kh., 17, 27.1 | 
	|   narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Context | 
	| RRÅ, V.kh., 17, 33.1 | 
	|   narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Context | 
	| RRÅ, V.kh., 17, 34.1 | 
	|   bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam / | Context | 
	| RRÅ, V.kh., 17, 42.1 | 
	|   śatadhā naramūtreṇa bhāvayeddevadālikām / | Context | 
	| RRÅ, V.kh., 17, 43.1 | 
	|   suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Context | 
	| RRÅ, V.kh., 2, 11.2 | 
	|   narāśvaśikhigomatsyapittāni pittavargake // | Context | 
	| RRÅ, V.kh., 2, 12.1 | 
	|   matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Context | 
	| RRÅ, V.kh., 20, 2.2 | 
	|   mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Context | 
	| RRÅ, V.kh., 20, 5.2 | 
	|   dravairhariṇakhuryā vā naramūtrayutaṃ rasam // | Context | 
	| RRÅ, V.kh., 20, 48.1 | 
	|   tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / | Context | 
	| RRÅ, V.kh., 20, 132.2 | 
	|   naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // | Context | 
	| RRÅ, V.kh., 20, 134.2 | 
	|   rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Context | 
	| RRÅ, V.kh., 4, 14.1 | 
	|   tad gandhaṃ karṣamekaṃ tu narapittena lolitam / | Context | 
	| RRÅ, V.kh., 7, 127.2 | 
	|   vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Context | 
	| RRÅ, V.kh., 8, 19.1 | 
	|   gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / | Context | 
	| RRÅ, V.kh., 9, 129.1 | 
	|   tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context | 
	| RRS, 10, 74.2 | 
	|   karkaṭīśiśumārī ca gośūkaranarodbhavā / | Context | 
	| RRS, 2, 149.1 | 
	|   naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Context | 
	| RRS, 3, 125.2 | 
	|   kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Context | 
	| RRS, 5, 20.1 | 
	|   balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Context | 
	| RRS, 5, 40.1 | 
	|   saptadhā naramūtreṇa bhāvayeddevadālikām / | Context | 
	| RRS, 5, 144.1 | 
	|   suradālibhavaṃ bhasma naramūtreṇa gālitam / | Context | 
	| RSK, 1, 48.1 | 
	|   vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Context | 
	| ŚdhSaṃh, 2, 11, 75.2 | 
	|   naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Context |