| ÅK, 1, 25, 81.2 |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Context |
| ÅK, 1, 25, 82.2 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Context |
| BhPr, 2, 3, 22.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Context |
| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context |
| RAdhy, 1, 78.1 |
| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Context |
| RAdhy, 1, 206.1 |
| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Context |
| RCint, 4, 21.2 |
| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCūM, 3, 1.2 |
| sarvauṣadhamaye deśe ramye kūpasamanvite // | Context |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Context |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Context |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Context |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Context |
| RRS, 8, 62.1 |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Context |
| RRS, 8, 63.1 |
| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Context |
| ŚdhSaṃh, 2, 12, 284.1 |
| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / | Context |