| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Context |
| RArṇ, 15, 140.1 |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Context |
| RArṇ, 15, 169.0 |
| ukto nigalabandho 'yaṃ putrasyāpi na kathyate // | Context |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Context |
| RCūM, 4, 1.1 |
| kathyate somadevena mugdhavaidyaprabuddhaye / | Context |
| RPSudh, 1, 5.1 |
| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Context |
| RPSudh, 1, 27.2 |
| nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // | Context |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Context |
| RRS, 8, 1.1 |
| kathyate somadevena mugdhavaidyaprabuddhaye / | Context |