| RArṇ, 12, 57.1 | 
	| candrahema varārohe samaṃ jārayate yadi / | Context | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context | 
	| RArṇ, 15, 64.2 | 
	| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Context | 
	| RArṇ, 15, 76.1 | 
	| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Context | 
	| RArṇ, 15, 128.3 | 
	| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Context | 
	| RArṇ, 8, 63.2 | 
	| candrārkapattralepena śatabhāgena vedhayet // | Context | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Context | 
	| RCint, 3, 156.1 | 
	| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Context | 
	| RCint, 3, 170.1 | 
	| candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / | Context | 
	| RCūM, 4, 16.2 | 
	| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context | 
	| RHT, 18, 20.1 | 
	| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Context | 
	| RRÅ, V.kh., 9, 78.1 | 
	| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Context | 
	| RRÅ, V.kh., 9, 91.1 | 
	| athavā madhunāktena candrārkau lepayettataḥ / | Context | 
	| RRS, 8, 17.2 | 
	| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context |