| ÅK, 1, 25, 24.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Context |
| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Context |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Context |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Context |
| RCūM, 16, 10.1 |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Context |
| RCūM, 4, 26.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Context |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Context |
| RMañj, 4, 31.1 |
| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Context |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Context |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Context |
| RRS, 11, 129.2 |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Context |
| RRS, 8, 23.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Context |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Context |