| BhPr, 1, 8, 28.2 | 
	| dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Context | 
	| BhPr, 1, 8, 40.1 | 
	| gurutā dṛḍhatotkledaḥ dāhakāritā / | Context | 
	| BhPr, 1, 8, 97.1 | 
	| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context | 
	| BhPr, 1, 8, 146.2 | 
	| cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // | Context | 
	| BhPr, 1, 8, 147.2 | 
	| khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Context | 
	| BhPr, 1, 8, 155.2 | 
	| kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // | Context | 
	| BhPr, 1, 8, 156.3 | 
	| kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ // | Context | 
	| BhPr, 1, 8, 159.3 | 
	| madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / | Context | 
	| BhPr, 1, 8, 194.2 | 
	| mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // | Context | 
	| BhPr, 2, 3, 57.2 | 
	| virekaḥ sveda utkledo mūrchā dāho'rucistathā // | Context | 
	| BhPr, 2, 3, 70.2 | 
	| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Context | 
	| KaiNigh, 2, 51.2 | 
	| cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // | Context | 
	| KaiNigh, 2, 80.2 | 
	| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Context | 
	| KaiNigh, 2, 81.2 | 
	| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Context | 
	| KaiNigh, 2, 89.2 | 
	| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context | 
	| KaiNigh, 2, 148.1 | 
	| khaṭikā madhurā śophaviṣadāhāsrajit / | Context | 
	| MPālNigh, 4, 29.1 | 
	| gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / | Context | 
	| MPālNigh, 4, 60.2 | 
	| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Context | 
	| MPālNigh, 4, 64.3 | 
	| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Context | 
	| MPālNigh, 4, 65.2 | 
	| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Context | 
	| RArṇ, 11, 105.1 | 
	| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Context | 
	| RājNigh, 13, 22.2 | 
	| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Context | 
	| RājNigh, 13, 36.2 | 
	| kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // | Context | 
	| RājNigh, 13, 61.2 | 
	| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context | 
	| RājNigh, 13, 131.1 | 
	| khaṭinī madhurā tiktā śītalā pittadāhanut / | Context | 
	| RājNigh, 13, 201.1 | 
	| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Context | 
	| RājNigh, 13, 202.1 | 
	| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context | 
	| RCint, 6, 81.0 | 
	| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Context | 
	| RCint, 7, 38.2 | 
	| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Context | 
	| RCūM, 12, 10.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context | 
	| RCūM, 12, 19.2 | 
	| dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // | Context | 
	| RCūM, 14, 44.1 | 
	| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context | 
	| RCūM, 15, 23.2 | 
	| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Context | 
	| RCūM, 15, 25.1 | 
	| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Context | 
	| RHT, 2, 5.2 | 
	| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context | 
	| RMañj, 1, 18.1 | 
	| jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / | Context | 
	| RMañj, 3, 22.1 | 
	| pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / | Context | 
	| RMañj, 4, 24.2 | 
	| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Context | 
	| RMañj, 6, 74.1 | 
	| śītajvare dāhapūrve gulme śūle tridoṣaje / | Context | 
	| RMañj, 6, 87.1 | 
	| śītapūrve dāhapūrve viṣame satatajvare / | Context | 
	| RPSudh, 7, 10.2 | 
	| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Context | 
	| RPSudh, 7, 19.2 | 
	| dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // | Context | 
	| RRĂ…, R.kh., 1, 28.2 | 
	| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Context | 
	| RRS, 4, 17.2 | 
	| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context | 
	| RRS, 4, 26.2 | 
	| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Context | 
	| RRS, 5, 48.1 | 
	| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Context | 
	| RRS, 5, 81.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Context | 
	| RSK, 1, 49.2 | 
	| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Context | 
	| ŚdhSaṃh, 2, 12, 55.1 | 
	| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Context |