| RCint, 6, 41.2 | |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Context |
| RCint, 8, 100.1 | |
| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Context |
| RCint, 8, 167.1 | |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Context |
| RMañj, 5, 68.2 | |
| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Context |
| RMañj, 6, 105.1 | |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Context |
| RRS, 5, 152.2 | |
| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // | Context |
| RSK, 1, 50.1 | |
| tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Context |