RājNigh, 13, 210.2 |
śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Context |
RCint, 8, 176.2 |
tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Context |
RCūM, 15, 70.2 |
gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Context |
RCūM, 4, 85.1 |
svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Context |
RHT, 18, 16.2 |
tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Context |
RMañj, 4, 27.0 |
sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Context |
RPSudh, 1, 40.2 |
bahirmalavināśāya rasarājaṃ tu niścitam // | Context |
RPSudh, 3, 22.1 |
nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / | Context |
RPSudh, 3, 35.0 |
sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Context |
RRS, 8, 66.1 |
svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Context |