| ÅK, 1, 26, 81.2 | 
	| rasaścarati vegena drutiṃ garbhe dravanti ca // | Context | 
	| RAdhy, 1, 192.1 | 
	| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Context | 
	| RAdhy, 1, 193.2 | 
	| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Context | 
	| RArṇ, 1, 27.1 | 
	| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Context | 
	| RArṇ, 10, 25.2 | 
	| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Context | 
	| RArṇ, 11, 9.1 | 
	| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Context | 
	| RArṇ, 11, 48.2 | 
	| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Context | 
	| RArṇ, 11, 49.0 | 
	| pūrvābhiṣekayogena garbhe dravati mardanāt // | Context | 
	| RArṇ, 11, 84.2 | 
	| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // | Context | 
	| RArṇ, 11, 118.2 | 
	| tato garbhe patatyāśu jārayet tat sukhena tu // | Context | 
	| RArṇ, 11, 178.3 | 
	| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Context | 
	| RArṇ, 8, 6.2 | 
	| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Context | 
	| RArṇ, 8, 22.2 | 
	| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Context | 
	| RArṇ, 8, 23.3 | 
	| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Context | 
	| RArṇ, 8, 52.2 | 
	| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Context | 
	| RArṇ, 8, 87.0 | 
	| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Context | 
	| RCint, 3, 99.3 | 
	| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Context | 
	| RCint, 3, 101.2 | 
	| tena dravanti garbhā rasarājasyāmlavargayogena // | Context | 
	| RCint, 3, 142.1 | 
	| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Context | 
	| RCūM, 15, 28.2 | 
	| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Context | 
	| RCūM, 16, 24.2 | 
	| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Context | 
	| RCūM, 4, 92.1 | 
	| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Context | 
	| RCūM, 4, 98.2 | 
	| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Context | 
	| RHT, 13, 8.1 | 
	| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Context | 
	| RHT, 4, 17.2 | 
	| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Context | 
	| RHT, 5, 1.1 | 
	| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Context | 
	| RHT, 5, 3.2 | 
	| yena dravanti garbhe rasarājasyāmlavargeṇa // | Context | 
	| RHT, 5, 4.2 | 
	| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Context | 
	| RHT, 5, 6.2 | 
	| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Context | 
	| RHT, 5, 12.2 | 
	| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Context | 
	| RHT, 5, 13.2 | 
	| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Context | 
	| RHT, 5, 14.2 | 
	| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // | Context | 
	| RHT, 5, 15.2 | 
	| pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // | Context | 
	| RHT, 5, 16.2 | 
	| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Context | 
	| RHT, 5, 17.2 | 
	| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Context | 
	| RHT, 5, 18.2 | 
	| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Context | 
	| RHT, 5, 22.2 | 
	| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Context | 
	| RHT, 5, 23.1 | 
	| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context | 
	| RHT, 5, 26.2 | 
	| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Context | 
	| RHT, 5, 28.2 | 
	| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Context | 
	| RHT, 5, 29.2 | 
	| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Context | 
	| RHT, 5, 46.1 | 
	| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context | 
	| RHT, 5, 46.2 | 
	| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Context | 
	| RHT, 5, 49.2 | 
	| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Context | 
	| RHT, 5, 57.2 | 
	| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Context | 
	| RHT, 5, 58.1 | 
	| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Context | 
	| RHT, 5, 58.2 | 
	| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Context | 
	| RHT, 8, 9.1 | 
	| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Context | 
	| RRÅ, V.kh., 15, 1.1 | 
	| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Context | 
	| RRÅ, V.kh., 15, 3.0 | 
	| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Context | 
	| RRÅ, V.kh., 15, 4.3 | 
	| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Context | 
	| RRÅ, V.kh., 15, 5.3 | 
	| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Context | 
	| RRÅ, V.kh., 15, 7.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 10.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 16.1 | 
	| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Context | 
	| RRÅ, V.kh., 15, 33.2 | 
	| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // | Context | 
	| RRÅ, V.kh., 15, 50.3 | 
	| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Context | 
	| RRÅ, V.kh., 15, 51.2 | 
	| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Context | 
	| RRÅ, V.kh., 15, 52.2 | 
	| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Context | 
	| RRÅ, V.kh., 15, 59.1 | 
	| taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / | Context | 
	| RRÅ, V.kh., 15, 63.1 | 
	| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Context | 
	| RRÅ, V.kh., 15, 63.3 | 
	| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Context | 
	| RRÅ, V.kh., 15, 65.2 | 
	| mardayedamlavargeṇa garbhadrāvaṇakena vā // | Context | 
	| RRÅ, V.kh., 15, 88.2 | 
	| taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // | Context | 
	| RRÅ, V.kh., 15, 89.1 | 
	| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Context | 
	| RRÅ, V.kh., 15, 91.1 | 
	| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Context | 
	| RRÅ, V.kh., 15, 104.1 | 
	| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Context | 
	| RRÅ, V.kh., 15, 112.2 | 
	| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Context | 
	| RRÅ, V.kh., 15, 118.2 | 
	| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Context | 
	| RRÅ, V.kh., 15, 120.2 | 
	| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Context | 
	| RRÅ, V.kh., 15, 128.1 | 
	| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context | 
	| RRÅ, V.kh., 15, 128.1 | 
	| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context | 
	| RRÅ, V.kh., 18, 1.2 | 
	| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Context | 
	| RRÅ, V.kh., 18, 88.2 | 
	| tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // | Context | 
	| RRÅ, V.kh., 18, 90.1 | 
	| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Context | 
	| RRÅ, V.kh., 6, 105.2 | 
	| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // | Context | 
	| RRS, 11, 15.2 | 
	| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context | 
	| RRS, 11, 93.1 | 
	| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context | 
	| RRS, 8, 72.1 | 
	| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Context | 
	| RRS, 8, 81.0 | 
	| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Context | 
	| RRS, 9, 12.2 | 
	| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Context | 
	| RRS, 9, 71.1 | 
	| rasaścarati vegena drutaṃ garbhe dravanti ca / | Context |