| RArṇ, 11, 98.0 |
| bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // | Context |
| RArṇ, 13, 1.3 |
| ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām // | Context |
| RArṇ, 15, 139.1 |
| mukhena grasate grāsaṃ jāraṇā tena sundari / | Context |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Context |
| RCint, 3, 89.2 |
| sampratyubhayoreva prādhānyena jāraṇocyate // | Context |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Context |
| RRÅ, V.kh., 10, 62.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Context |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Context |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 18, 60.2 |
| tatastaṃ pakvabījena sārayejjāraṇātrayam // | Context |
| RRÅ, V.kh., 18, 77.1 |
| jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / | Context |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 4, 36.1 |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Context |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Context |
| RRS, 8, 72.2 |
| iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Context |
| RRS, 8, 74.0 |
| samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // | Context |
| RRS, 8, 75.0 |
| nirmukhā jāraṇā proktā bījādānena bhāgataḥ // | Context |
| RRS, 8, 78.3 |
| iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // | Context |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Context |
| RRS, 9, 73.2 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // | Context |