| ÅK, 1, 26, 171.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Context |
| ÅK, 1, 26, 231.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Context |
| BhPr, 1, 8, 198.1 |
| gostanābhaphalo gucchastālapatracchadastathā / | Context |
| BhPr, 2, 3, 4.1 |
| gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā / | Context |
| BhPr, 2, 3, 46.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Context |
| BhPr, 2, 3, 56.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Context |
| BhPr, 2, 3, 91.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Context |
| BhPr, 2, 3, 121.1 |
| gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā / | Context |
| BhPr, 2, 3, 128.1 |
| gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / | Context |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Context |
| BhPr, 2, 3, 251.1 |
| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| KaiNigh, 2, 86.2 |
| medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // | Context |
| RAdhy, 1, 81.1 |
| gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ / | Context |
| RAdhy, 1, 105.2 |
| aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // | Context |
| RAdhy, 1, 268.2 |
| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Context |
| RAdhy, 1, 380.1 |
| tato dugdhe gavādīnāṃ svedayettatkrameṇa ca / | Context |
| RArṇ, 1, 26.1 |
| gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / | Context |
| RArṇ, 11, 61.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Context |
| RArṇ, 12, 135.1 |
| kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / | Context |
| RArṇ, 12, 160.1 |
| gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / | Context |
| RArṇ, 12, 211.2 |
| yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // | Context |
| RArṇ, 14, 87.1 |
| tadbhasma tu punaḥ paścād gopittena tu mardayet / | Context |
| RArṇ, 17, 13.2 |
| goghṛtena samāyukto lohe tu kramate rasaḥ // | Context |
| RArṇ, 17, 28.2 |
| gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // | Context |
| RArṇ, 17, 55.1 |
| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Context |
| RArṇ, 17, 137.2 |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Context |
| RArṇ, 4, 40.1 |
| andhamūṣā tu kartavyā gostanākārasaṃnibhā / | Context |
| RArṇ, 5, 36.0 |
| pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // | Context |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Context |
| RArṇ, 6, 134.1 |
| mokṣamoraṭapālāśakṣāragomūtrabhāvitam / | Context |
| RArṇ, 7, 6.1 |
| tailāranālatakreṣu gomūtre kadalīrase / | Context |
| RArṇ, 7, 10.1 |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Context |
| RArṇ, 7, 13.1 |
| gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / | Context |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 7, 21.2 |
| athavā goghṛtenāpi triphaladvyārdrakadravaiḥ / | Context |
| RArṇ, 7, 48.1 |
| gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / | Context |
| RArṇ, 7, 54.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Context |
| RArṇ, 7, 78.1 |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Context |
| RArṇ, 7, 80.1 |
| gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ / | Context |
| RArṇ, 7, 86.2 |
| vipacedāyase pātre goghṛtena vimiśritam // | Context |
| RArṇ, 7, 122.1 |
| triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / | Context |
| RArṇ, 8, 43.1 |
| āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ / | Context |
| RArṇ, 9, 4.0 |
| śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Context |
| RArṇ, 9, 17.1 |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Context |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Context |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Context |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Context |
| RCint, 3, 66.1 |
| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / | Context |
| RCint, 3, 67.1 |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Context |
| RCint, 3, 75.1 |
| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Context |
| RCint, 3, 103.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Context |
| RCint, 3, 221.2 |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Context |
| RCint, 3, 222.1 |
| sindhukarkoṭigomūtraṃ kāravellīrasaplutam / | Context |
| RCint, 4, 32.2 |
| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Context |
| RCint, 6, 3.2 |
| niṣiñcettaptatailāni taile takre gavāṃ jale // | Context |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Context |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Context |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RCint, 7, 8.1 |
| yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt / | Context |
| RCint, 7, 8.2 |
| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Context |
| RCint, 7, 17.2 |
| kando laghur gostanavad raktaśṛṅgīti tadviṣam // | Context |
| RCint, 7, 21.2 |
| tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Context |
| RCint, 7, 67.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Context |
| RCint, 7, 98.1 |
| naramūtre ca gomūtre jalāmle vā sasaindhave / | Context |
| RCint, 7, 121.1 |
| srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / | Context |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Context |
| RCint, 8, 223.1 |
| gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / | Context |
| RCint, 8, 258.1 |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / | Context |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Context |
| RCūM, 10, 17.1 |
| triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ / | Context |
| RCūM, 10, 22.2 |
| paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // | Context |
| RCūM, 10, 34.1 |
| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Context |
| RCūM, 10, 49.2 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // | Context |
| RCūM, 10, 57.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Context |
| RCūM, 10, 75.2 |
| nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // | Context |
| RCūM, 10, 95.1 |
| śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / | Context |
| RCūM, 11, 88.1 |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Context |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Context |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RCūM, 12, 54.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Context |
| RCūM, 14, 63.2 |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Context |
| RCūM, 14, 98.2 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // | Context |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RCūM, 14, 118.1 |
| tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / | Context |
| RCūM, 14, 140.2 |
| gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Context |
| RCūM, 14, 143.1 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Context |
| RCūM, 14, 178.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / | Context |
| RCūM, 15, 46.2 |
| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Context |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Context |
| RCūM, 16, 96.1 |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Context |
| RCūM, 5, 120.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Context |
| RCūM, 5, 156.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Context |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Context |
| RHT, 15, 9.1 |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Context |
| RMañj, 3, 95.1 |
| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Context |
| RMañj, 3, 98.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Context |
| RMañj, 4, 12.2 |
| tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Context |
| RMañj, 4, 32.1 |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Context |
| RMañj, 5, 2.1 |
| taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / | Context |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Context |
| RMañj, 5, 70.1 |
| dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / | Context |
| RMañj, 6, 294.2 |
| godugdhadvipalenaiva madhurāhārasevinaḥ // | Context |
| RMañj, 6, 306.2 |
| gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // | Context |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Context |
| RMañj, 6, 328.2 |
| dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // | Context |
| RMañj, 6, 332.1 |
| raso vidyādharo nāma godugdhaṃ ca pibedanu / | Context |
| RMañj, 6, 335.2 |
| gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Context |
| RMañj, 6, 335.2 |
| gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Context |
| RPSudh, 1, 110.1 |
| gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / | Context |
| RPSudh, 10, 23.1 |
| gostanākāramūṣā yā mukhopari vimudritā / | Context |
| RPSudh, 2, 78.2 |
| yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // | Context |
| RPSudh, 3, 49.1 |
| gomūtreṇānupānena cārśorogavināśinī / | Context |
| RPSudh, 4, 112.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / | Context |
| RPSudh, 5, 15.2 |
| varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca / | Context |
| RPSudh, 5, 55.1 |
| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / | Context |
| RPSudh, 5, 71.1 |
| sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / | Context |
| RPSudh, 6, 51.2 |
| tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // | Context |
| RPSudh, 6, 84.1 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Context |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Context |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Context |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Context |
| RRÅ, R.kh., 2, 21.1 |
| aprasūtagavāṃ mūtre peṣayed raktamūlikām / | Context |
| RRÅ, R.kh., 3, 20.1 |
| kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet / | Context |
| RRÅ, R.kh., 3, 22.1 |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Context |
| RRÅ, R.kh., 3, 25.1 |
| ādiprasūtagor jātajarāyoścūrṇapūritaḥ / | Context |
| RRÅ, R.kh., 3, 42.1 |
| aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ / | Context |
| RRÅ, R.kh., 4, 11.2 |
| gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // | Context |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, R.kh., 6, 33.1 |
| dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 6, 38.1 |
| tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / | Context |
| RRÅ, R.kh., 6, 41.1 |
| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Context |
| RRÅ, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Context |
| RRÅ, R.kh., 7, 35.2 |
| gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // | Context |
| RRÅ, R.kh., 7, 53.1 |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Context |
| RRÅ, R.kh., 8, 3.1 |
| taile takre gavāṃ mūtre hyāranāle kulatthake / | Context |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Context |
| RRÅ, R.kh., 9, 8.1 |
| trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / | Context |
| RRÅ, R.kh., 9, 9.2 |
| gopālī tumbururdantī tulyagomūtrapeṣitam // | Context |
| RRÅ, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Context |
| RRÅ, R.kh., 9, 26.2 |
| vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ // | Context |
| RRÅ, R.kh., 9, 27.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Context |
| RRÅ, R.kh., 9, 40.1 |
| brahmabījas tathāśigrukvāthe gopayasāpi vā / | Context |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Context |
| RRÅ, V.kh., 1, 31.2 |
| brahmahatyāsahasrāṇi gohatyāprayutānyapi // | Context |
| RRÅ, V.kh., 10, 46.1 |
| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Context |
| RRÅ, V.kh., 10, 64.1 |
| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Context |
| RRÅ, V.kh., 10, 80.1 |
| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam / | Context |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Context |
| RRÅ, V.kh., 13, 7.1 |
| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Context |
| RRÅ, V.kh., 13, 37.3 |
| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / | Context |
| RRÅ, V.kh., 13, 64.1 |
| mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / | Context |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Context |
| RRÅ, V.kh., 13, 73.2 |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Context |
| RRÅ, V.kh., 14, 6.2 |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Context |
| RRÅ, V.kh., 15, 19.1 |
| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / | Context |
| RRÅ, V.kh., 15, 22.1 |
| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Context |
| RRÅ, V.kh., 16, 9.1 |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Context |
| RRÅ, V.kh., 16, 14.1 |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Context |
| RRÅ, V.kh., 17, 11.1 |
| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Context |
| RRÅ, V.kh., 19, 61.2 |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Context |
| RRÅ, V.kh., 19, 92.2 |
| tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Context |
| RRÅ, V.kh., 2, 10.1 |
| kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām / | Context |
| RRÅ, V.kh., 2, 11.2 |
| narāśvaśikhigomatsyapittāni pittavargake // | Context |
| RRÅ, V.kh., 2, 48.2 |
| gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // | Context |
| RRÅ, V.kh., 3, 24.2 |
| vartulā gostanākārā vajramūṣā prakīrtitā // | Context |
| RRÅ, V.kh., 3, 104.1 |
| taile takre gavāṃ mūtre kāñjike ravidugdhake / | Context |
| RRÅ, V.kh., 4, 26.2 |
| śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // | Context |
| RRÅ, V.kh., 6, 22.1 |
| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Context |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Context |
| RRÅ, V.kh., 7, 66.1 |
| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 8, 90.1 |
| śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ / | Context |
| RRÅ, V.kh., 8, 137.1 |
| aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / | Context |
| RRÅ, V.kh., 9, 51.1 |
| śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / | Context |
| RRÅ, V.kh., 9, 111.2 |
| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // | Context |
| RRS, 10, 25.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Context |
| RRS, 10, 74.2 |
| karkaṭīśiśumārī ca gośūkaranarodbhavā / | Context |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Context |
| RRS, 11, 90.2 |
| aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // | Context |
| RRS, 11, 101.1 |
| triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre / | Context |
| RRS, 11, 123.1 |
| arcayitvā yathāśakti devagobrāhmaṇānapi / | Context |
| RRS, 11, 125.1 |
| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Context |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Context |
| RRS, 2, 17.1 |
| triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ / | Context |
| RRS, 2, 37.1 |
| paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / | Context |
| RRS, 2, 47.1 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / | Context |
| RRS, 2, 66.1 |
| mocamoraṭapālāśakṣāragomūtrabhāvitam / | Context |
| RRS, 2, 83.1 |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Context |
| RRS, 2, 102.1 |
| śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ / | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 2, 124.3 |
| gomahiṣyājamūtreṣu śudhyate pañcakharparam // | Context |
| RRS, 2, 155.2 |
| samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // | Context |
| RRS, 3, 49.0 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Context |
| RRS, 3, 69.1 |
| gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ / | Context |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Context |
| RRS, 3, 161.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Context |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Context |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RRS, 4, 60.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Context |
| RRS, 5, 29.1 |
| taile takre gavāṃ mūtre hyāranāle kulatthaje / | Context |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
| RRS, 5, 56.1 |
| tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / | Context |
| RRS, 5, 106.1 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / | Context |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RRS, 5, 127.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Context |
| RRS, 5, 142.1 |
| triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / | Context |
| RRS, 5, 143.1 |
| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Context |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Context |
| RRS, 5, 165.1 |
| gomūlakaśilādhātujalaiḥ samyagvimardayet / | Context |
| RRS, 5, 167.2 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Context |
| RRS, 5, 209.0 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // | Context |
| RSK, 1, 50.2 |
| pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Context |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Context |
| RSK, 2, 50.1 |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| RSK, 3, 1.1 |
| gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 11, 3.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Context |
| ŚdhSaṃh, 2, 11, 68.2 |
| balāgomūtramusalītulasīsūraṇadravaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Context |
| ŚdhSaṃh, 2, 11, 93.1 |
| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / | Context |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Context |
| ŚdhSaṃh, 2, 12, 120.1 |
| dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Context |
| ŚdhSaṃh, 2, 12, 142.1 |
| vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / | Context |
| ŚdhSaṃh, 2, 12, 190.1 |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 215.1 |
| raso vidyādharo nāma gomūtraṃ ca pibedanu / | Context |
| ŚdhSaṃh, 2, 12, 266.1 |
| godugdhadvipalenaiva madhurāhārasevakaḥ / | Context |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Context |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Context |