| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 9, 4.0 |
| śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Context |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Context |
| RCint, 6, 3.2 |
| niṣiñcettaptatailāni taile takre gavāṃ jale // | Context |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Context |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Context |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Context |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RCūM, 14, 182.1 |
| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Context |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Context |
| RCūM, 16, 96.1 |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Context |
| RHT, 15, 3.1 |
| ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Context |
| RHT, 15, 9.1 |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Context |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Context |
| RHT, 9, 15.1 |
| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Context |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Context |
| RMañj, 6, 335.2 |
| gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Context |
| RPSudh, 2, 78.2 |
| yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // | Context |
| RRÅ, R.kh., 7, 44.1 |
| guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Context |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Context |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RRS, 5, 143.1 |
| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Context |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Context |
| RRS, 5, 215.0 |
| drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Context |
| RSK, 1, 50.2 |
| pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Context |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Context |