| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RājNigh, 13, 165.2 |
| avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // | Context |
| RājNigh, 13, 218.2 |
| yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // | Context |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Context |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Context |
| RCint, 8, 104.2 |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Context |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Context |
| RHT, 4, 12.1 |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Context |
| RMañj, 6, 241.1 |
| balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / | Context |
| RPSudh, 2, 53.1 |
| milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / | Context |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context |
| RRĂ…, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RSK, 1, 51.1 |
| yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / | Context |