| BhPr, 2, 3, 171.1 |
| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / | Context |
| BhPr, 2, 3, 172.1 |
| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Context |
| RArṇ, 14, 50.2 |
| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Context |
| RCint, 3, 103.2 |
| bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / | Context |
| RCūM, 12, 36.2 |
| kāsamardarasāpūrṇalohapātre niveśitam // | Context |
| RCūM, 14, 56.1 |
| kumārīpatramadhye tu śulbapatraṃ niveśitam / | Context |
| RCūM, 5, 12.1 |
| tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / | Context |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| RKDh, 1, 1, 19.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / | Context |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Context |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Context |
| RMañj, 6, 290.1 |
| piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / | Context |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Context |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Context |
| RPSudh, 2, 98.1 |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Context |
| RPSudh, 2, 104.1 |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Context |
| RPSudh, 3, 29.2 |
| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Context |
| RPSudh, 3, 32.2 |
| karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Context |
| RPSudh, 4, 37.1 |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Context |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Context |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Context |
| RRÅ, R.kh., 9, 3.2 |
| svāduryato bhavennimbakalko rātriniveśitaḥ // | Context |
| RRÅ, V.kh., 11, 6.2 |
| samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // | Context |
| RRÅ, V.kh., 16, 17.1 |
| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / | Context |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Context |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Context |
| RRS, 9, 86.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // | Context |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 32.2 |
| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Context |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 261.2 |
| piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // | Context |