| ÅK, 1, 26, 118.1 | 
	| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Context | 
	| ÅK, 1, 26, 118.2 | 
	| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Context | 
	| BhPr, 2, 3, 41.1 | 
	| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Context | 
	| RAdhy, 1, 91.1 | 
	| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context | 
	| RAdhy, 1, 156.2 | 
	| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / | Context | 
	| RAdhy, 1, 213.2 | 
	| narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Context | 
	| RAdhy, 1, 221.2 | 
	| hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Context | 
	| RAdhy, 1, 222.1 | 
	| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context | 
	| RAdhy, 1, 277.2 | 
	| dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Context | 
	| RAdhy, 1, 278.1 | 
	| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Context | 
	| RAdhy, 1, 297.2 | 
	| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Context | 
	| RAdhy, 1, 300.1 | 
	| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Context | 
	| RArṇ, 11, 173.2 | 
	| garte gomayasampūrṇe vinyasya puṭapācanam / | Context | 
	| RājNigh, 13, 182.2 | 
	| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Context | 
	| RKDh, 1, 1, 76.3 | 
	| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Context | 
	| RPSudh, 10, 36.1 | 
	| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Context | 
	| RPSudh, 10, 36.2 | 
	| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Context | 
	| RPSudh, 10, 39.1 | 
	| gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / | Context | 
	| RPSudh, 10, 41.1 | 
	| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Context | 
	| RPSudh, 10, 44.2 | 
	| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Context | 
	| RPSudh, 10, 45.2 | 
	| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Context | 
	| RPSudh, 10, 50.1 | 
	| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context | 
	| RPSudh, 3, 23.1 | 
	| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Context | 
	| RPSudh, 4, 85.2 | 
	| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context | 
	| RRÅ, V.kh., 12, 7.2 | 
	| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Context | 
	| RRÅ, V.kh., 12, 27.1 | 
	| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Context | 
	| RRÅ, V.kh., 12, 28.2 | 
	| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Context | 
	| RRÅ, V.kh., 15, 47.1 | 
	| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Context | 
	| RRÅ, V.kh., 15, 49.1 | 
	| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Context | 
	| RRÅ, V.kh., 16, 17.1 | 
	| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / | Context | 
	| RRÅ, V.kh., 16, 62.1 | 
	| pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / | Context | 
	| RRÅ, V.kh., 19, 95.2 | 
	| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Context | 
	| RRS, 9, 41.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context | 
	| RRS, 9, 52.1 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Context | 
	| RRS, 9, 53.1 | 
	| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Context | 
	| RRS, 9, 53.2 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context | 
	| RRS, 9, 53.2 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context |