| BhPr, 1, 8, 147.1 | 
	| khaṭikā kaṭhinī cāpi lekhanī ca nigadyate / | Context | 
	| KaiNigh, 2, 148.1 | 
	| khaṭikā madhurā śophaviṣadāhāsrajit / | Context | 
	| RAdhy, 1, 162.2 | 
	| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Context | 
	| RājNigh, 13, 130.1 | 
	| khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā / | Context | 
	| RCint, 2, 18.2 | 
	| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // | Context | 
	| RCint, 3, 151.2 | 
	| kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // | Context | 
	| RCūM, 5, 59.1 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context | 
	| RHT, 14, 17.1 | 
	| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Context | 
	| RKDh, 1, 1, 204.5 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Context | 
	| RPSudh, 3, 3.1 | 
	| ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / | Context | 
	| RPSudh, 4, 8.2 | 
	| khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // | Context | 
	| RPSudh, 6, 31.1 | 
	| śvetastu khaṭikākāro lepanāllohamāraṇam / | Context | 
	| RRÅ, R.kh., 8, 48.2 | 
	| khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet // | Context | 
	| RRÅ, V.kh., 5, 36.2 | 
	| iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // | Context | 
	| RRS, 9, 61.1 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Context |