| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Context |
| RAdhy, 1, 231.2 |
| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Context |
| RArṇ, 17, 62.1 |
| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Context |
| RājNigh, 13, 32.1 |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Context |
| RCint, 4, 8.2 |
| mitrapañcakayugdhmātamekībhavati ghoṣavat // | Context |
| RCint, 6, 12.1 |
| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Context |
| RCint, 6, 13.1 |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Context |
| RHT, 18, 23.2 |
| sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // | Context |
| RHT, 9, 14.1 |
| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Context |
| RRÅ, R.kh., 9, 61.2 |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Context |
| RRÅ, V.kh., 14, 21.2 |
| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Context |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Context |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Context |
| RRÅ, V.kh., 18, 83.1 |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Context |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Context |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Context |
| RRÅ, V.kh., 4, 118.2 |
| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Context |
| RRS, 5, 158.1 |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Context |
| RSK, 2, 1.2 |
| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // | Context |