| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Context |
| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Context |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Context |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Context |
| BhPr, 1, 8, 137.2 |
| srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // | Context |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Context |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Context |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Context |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Context |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Context |
| RAdhy, 1, 231.1 |
| nāgarājistu sāmānyā mākṣikī madhyamā smṛtā / | Context |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Context |
| RArṇ, 10, 14.2 |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Context |
| RArṇ, 4, 38.0 |
| prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // | Context |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Context |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Context |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RCūM, 14, 2.2 |
| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Context |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Context |
| RCūM, 14, 78.2 |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Context |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Context |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Context |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Context |
| RKDh, 1, 1, 75.3 |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // | Context |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Context |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Context |
| RPSudh, 1, 144.1 |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Context |
| RPSudh, 5, 54.2 |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Context |
| RPSudh, 5, 61.2 |
| karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // | Context |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Context |
| RRÅ, R.kh., 7, 42.0 |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Context |
| RRÅ, V.kh., 12, 32.2 |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Context |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Context |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 5, 2.2 |
| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Context |
| RRS, 5, 70.0 |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Context |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Context |
| RRS, 9, 51.2 |
| ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // | Context |
| RSK, 2, 2.1 |
| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / | Context |
| ŚdhSaṃh, 2, 12, 1.1 |
| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / | Context |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Context |