| KaiNigh, 2, 28.1 |
| trilocano hemanidhiḥ śivaputro rasottamaḥ / | Context |
| MPālNigh, 4, 17.1 |
| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Context |
| RArṇ, 12, 228.1 |
| viṣapānīyam ādāya prakṣipecca rasottame / | Context |
| RājNigh, 13, 105.2 |
| rasaścaiva mahatejā rasaloho rasottamaḥ // | Context |
| RPSudh, 1, 65.2 |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Context |
| RPSudh, 1, 117.1 |
| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Context |
| RPSudh, 1, 117.2 |
| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Context |
| RRS, 11, 68.1 |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Context |
| ŚdhSaṃh, 2, 12, 13.1 |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Context |