| BhPr, 1, 8, 28.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / | Context |
| BhPr, 2, 3, 57.1 |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context |
| BhPr, 2, 3, 58.2 |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Context |
| BhPr, 2, 3, 58.2 |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Context |
| BhPr, 2, 3, 70.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / | Context |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Context |
| BhPr, 2, 3, 82.1 |
| tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ / | Context |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Context |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Context |
| RArṇ, 17, 149.2 |
| jāyate hema kalyāṇaṃ sarvadoṣavivarjitam // | Context |
| RArṇ, 17, 163.3 |
| sarvadoṣavinirmuktaṃ jāyate hema śobhanam // | Context |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Context |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Context |
| RājNigh, 13, 197.2 |
| lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // | Context |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Context |
| RCint, 3, 201.1 |
| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Context |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Context |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context |
| RCint, 7, 69.2 |
| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Context |
| RCint, 7, 119.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RCint, 8, 96.2 |
| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Context |
| RCint, 8, 104.2 |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Context |
| RCint, 8, 115.2 |
| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Context |
| RCint, 8, 116.0 |
| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // | Context |
| RCint, 8, 151.2 |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Context |
| RCūM, 11, 113.2 |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context |
| RCūM, 12, 27.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // | Context |
| RCūM, 12, 28.1 |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Context |
| RCūM, 12, 28.2 |
| bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // | Context |
| RCūM, 12, 28.2 |
| bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // | Context |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Context |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Context |
| RCūM, 14, 57.1 |
| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Context |
| RCūM, 14, 59.2 |
| sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // | Context |
| RCūM, 14, 71.1 |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Context |
| RCūM, 14, 96.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Context |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Context |
| RCūM, 16, 17.1 |
| etau pūtī mahādoṣau nāgavaṅgau niruttamau / | Context |
| RCūM, 5, 97.1 |
| muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / | Context |
| RHT, 11, 12.1 |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / | Context |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Context |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RMañj, 5, 24.2 |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Context |
| RMañj, 5, 24.2 |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Context |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Context |
| RPSudh, 1, 46.3 |
| utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // | Context |
| RPSudh, 3, 10.1 |
| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Context |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Context |
| RPSudh, 4, 25.2 |
| śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // | Context |
| RPSudh, 4, 39.2 |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Context |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Context |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Context |
| RPSudh, 5, 15.3 |
| mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // | Context |
| RPSudh, 7, 9.2 |
| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Context |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Context |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Context |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Context |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Context |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Context |
| RRS, 4, 34.2 |
| sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ / | Context |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Context |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Context |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Context |
| RRS, 5, 55.1 |
| śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / | Context |
| RRS, 5, 101.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Context |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RRS, 5, 105.0 |
| ciñcāphalajalakvāthādayo doṣam udasyati // | Context |
| RRS, 5, 132.2 |
| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // | Context |
| RRS, 5, 171.2 |
| pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // | Context |
| RRS, 5, 179.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Context |
| RSK, 2, 3.1 |
| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Context |
| RSK, 2, 16.2 |
| eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // | Context |
| RSK, 2, 17.2 |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // | Context |
| RSK, 2, 23.2 |
| aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // | Context |