| ÅK, 2, 1, 206.2 |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // | Context |
| BhPr, 1, 8, 80.1 |
| gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam / | Context |
| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Context |
| KaiNigh, 2, 64.1 |
| jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam / | Context |
| MPālNigh, 4, 42.2 |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // | Context |
| RājNigh, 13, 72.1 |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Context |
| RPSudh, 5, 108.2 |
| girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // | Context |