| BhPr, 2, 3, 154.1 |
| mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ / | Context |
| BhPr, 2, 3, 157.2 |
| dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ // | Context |
| KaiNigh, 2, 98.1 |
| saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / | Context |
| RArṇ, 17, 83.2 |
| kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // | Context |
| RArṇ, 9, 5.2 |
| śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // | Context |
| RArṇ, 9, 8.1 |
| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Context |
| RCūM, 14, 51.2 |
| tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // | Context |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Context |
| RPSudh, 4, 109.1 |
| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / | Context |
| RPSudh, 5, 38.1 |
| sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam / | Context |
| RRÅ, V.kh., 10, 87.1 |
| śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / | Context |
| RRÅ, V.kh., 13, 91.2 |
| sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // | Context |
| RRÅ, V.kh., 19, 57.0 |
| svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // | Context |
| RRÅ, V.kh., 3, 123.1 |
| kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam / | Context |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Context |