| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Context |
| RCint, 2, 9.0 |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Context |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Context |
| RCint, 6, 21.2 |
| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Context |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Context |
| RCint, 8, 56.2 |
| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Context |
| RPSudh, 3, 11.1 |
| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Context |
| RPSudh, 3, 16.1 |
| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Context |