| BhPr, 2, 3, 192.2 |
| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Context |
| BhPr, 2, 3, 194.1 |
| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Context |
| RCint, 2, 16.2 |
| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Context |
| RCint, 6, 34.2 |
| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Context |
| RCint, 6, 35.2 |
| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Context |
| RMañj, 6, 244.2 |
| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // | Context |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Context |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Context |
| RRS, 11, 72.1 |
| drutakajjalikā mocāpattrake cipiṭīkṛtā / | Context |
| ŚdhSaṃh, 2, 12, 59.2 |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 108.1 |
| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Context |
| ŚdhSaṃh, 2, 12, 239.1 |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Context |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context |
| ŚdhSaṃh, 2, 12, 276.2 |
| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Context |