| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RRS, 11, 32.2 |
| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Context |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 18.1 |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Context |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 26.1 |
| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context |
| ŚdhSaṃh, 2, 12, 62.1 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context |