| RArṇ, 9, 11.2 |
| dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // | Context |
| RCint, 3, 17.2 |
| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // | Context |
| RCint, 3, 69.2 |
| dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // | Context |
| RCint, 3, 73.2 |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Context |
| RCūM, 14, 18.1 |
| śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / | Context |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context |
| RRÅ, V.kh., 10, 72.2 |
| pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // | Context |
| RRÅ, V.kh., 8, 22.2 |
| tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // | Context |