| RArṇ, 10, 3.2 | |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Context |
| RCint, 3, 23.2 | |
| rasasya mānāniyamāt kathituṃ naiva śakyate // | Context |
| RCūM, 16, 64.2 | |
| śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / | Context |
| RMañj, 2, 15.2 | |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Context |
| RPSudh, 1, 86.2 | |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Context |
| RPSudh, 5, 53.2 | |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 6, 53.2 | |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Context |