| BhPr, 1, 8, 29.1 |
| raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / | Context |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Context |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Context |
| MPālNigh, 4, 11.1 |
| raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / | Context |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Context |
| RājNigh, 13, 1.1 |
| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / | Context |
| RājNigh, 13, 21.1 |
| trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / | Context |
| RājNigh, 13, 23.2 |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Context |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Context |
| RCūM, 4, 60.2 |
| athaikapalanāgena tāvatā trapuṇāpi ca // | Context |
| RHT, 11, 2.2 |
| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Context |
| RPSudh, 2, 93.1 |
| anenaiva prakāreṇa triguṇaṃ vāhayettrapu / | Context |
| RPSudh, 4, 111.1 |
| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Context |
| RRS, 10, 66.1 |
| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Context |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Context |