| RAdhy, 1, 188.1 |
| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Context |
| RArṇ, 15, 165.1 |
| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Context |
| RArṇ, 15, 184.1 |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Context |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Context |
| RArṇ, 17, 99.1 |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Context |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Context |
| RCint, 3, 66.1 |
| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / | Context |
| RHT, 18, 36.2 |
| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Context |
| RRÅ, V.kh., 10, 73.1 |
| etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet / | Context |
| RRÅ, V.kh., 10, 77.1 |
| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Context |
| RRÅ, V.kh., 10, 78.2 |
| samāṃśaṃ niculakṣāramamlavargeṇa saptadhā // | Context |
| RRÅ, V.kh., 10, 80.1 |
| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam / | Context |
| RRÅ, V.kh., 17, 4.1 |
| kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam / | Context |
| RRÅ, V.kh., 17, 5.2 |
| anena kṣārakalkena pūrvapatrāṇi lepayet // | Context |
| RRÅ, V.kh., 17, 8.1 |
| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Context |
| RRÅ, V.kh., 17, 39.2 |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 2, 39.2 |
| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Context |
| RRÅ, V.kh., 8, 56.1 |
| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Context |
| RRÅ, V.kh., 8, 96.1 |
| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Context |
| RRÅ, V.kh., 9, 12.1 |
| kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / | Context |
| RRÅ, V.kh., 9, 22.2 |
| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Context |