| BhPr, 2, 3, 175.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context |
| BhPr, 2, 3, 179.2 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Context |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Context |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Context |
| RCint, 6, 19.2 |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Context |
| RCint, 8, 18.1 |
| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / | Context |
| RCūM, 14, 34.1 |
| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Context |
| RMañj, 6, 277.1 |
| pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / | Context |
| RMañj, 6, 332.2 |
| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Context |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Context |
| RPSudh, 4, 87.1 |
| pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / | Context |
| RRÅ, V.kh., 14, 93.1 |
| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 14, 96.2 |
| caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // | Context |
| RRÅ, V.kh., 19, 9.1 |
| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 19, 33.1 |
| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 8, 51.1 |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 97.1 |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 182.1 |
| catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / | Context |