| RArṇ, 11, 135.1 |
| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Context |
| RArṇ, 11, 178.2 |
| raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / | Context |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Context |
| RArṇ, 15, 203.1 |
| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Context |
| RArṇ, 16, 47.1 |
| raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / | Context |
| RArṇ, 16, 59.1 |
| raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / | Context |
| RArṇ, 17, 29.1 |
| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Context |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Context |
| RArṇ, 17, 130.1 |
| raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / | Context |
| RArṇ, 17, 131.1 |
| raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / | Context |
| RArṇ, 17, 146.2 |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Context |
| RArṇ, 17, 149.1 |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Context |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Context |
| RArṇ, 8, 82.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RCint, 3, 130.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RCint, 3, 164.1 |
| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Context |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Context |
| RHT, 11, 10.2 |
| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Context |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Context |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Context |
| RHT, 18, 43.2 |
| krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // | Context |
| RHT, 5, 7.2 |
| mākṣikasatvena vinā tridinaṃ nihitena raktena // | Context |
| RHT, 5, 29.1 |
| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Context |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Context |
| RRÅ, V.kh., 13, 37.4 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Context |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Context |
| RRÅ, V.kh., 7, 29.1 |
| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Context |