| RAdhy, 1, 288.1 | 
	| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Context | 
	| RAdhy, 1, 290.1 | 
	| vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ / | Context | 
	| RArṇ, 17, 8.2 | 
	| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Context | 
	| RCint, 3, 135.0 | 
	| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Context | 
	| RHT, 12, 6.2 | 
	| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context | 
	| RHT, 16, 5.2 | 
	| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Context | 
	| RHT, 17, 4.2 | 
	| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Context | 
	| RHT, 18, 42.2 | 
	| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // | Context | 
	| RPSudh, 1, 125.1 | 
	| tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam / | Context | 
	| RPSudh, 1, 134.1 | 
	| karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / | Context | 
	| RRÅ, V.kh., 10, 47.1 | 
	| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Context | 
	| RRÅ, V.kh., 9, 5.1 | 
	| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Context |