| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| BhPr, 1, 8, 86.1 |
| rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / | Context |
| BhPr, 1, 8, 90.0 |
| pārado rasadhātuśca rasendraśca mahārasaḥ // | Context |
| BhPr, 1, 8, 91.2 |
| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Context |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context |
| BhPr, 1, 8, 99.1 |
| anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Context |
| BhPr, 2, 3, 192.1 |
| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Context |
| BhPr, 2, 3, 196.1 |
| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / | Context |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Context |
| KaiNigh, 2, 27.2 |
| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Context |
| KaiNigh, 2, 29.1 |
| pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / | Context |
| MPālNigh, 4, 17.1 |
| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Context |
| MPālNigh, 4, 18.2 |
| pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // | Context |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context |
| RAdhy, 1, 23.1 |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RAdhy, 1, 46.2 |
| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Context |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Context |
| RAdhy, 1, 77.2 |
| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Context |
| RAdhy, 1, 82.2 |
| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Context |
| RAdhy, 1, 89.1 |
| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Context |
| RAdhy, 1, 120.2 |
| nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // | Context |
| RAdhy, 1, 136.1 |
| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Context |
| RAdhy, 1, 154.2 |
| pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Context |
| RAdhy, 1, 159.2 |
| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Context |
| RAdhy, 1, 163.1 |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Context |
| RAdhy, 1, 169.2 |
| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Context |
| RAdhy, 1, 197.2 |
| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Context |
| RAdhy, 1, 199.2 |
| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Context |
| RAdhy, 1, 201.1 |
| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / | Context |
| RAdhy, 1, 354.1 |
| kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / | Context |
| RAdhy, 1, 365.2 |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Context |
| RAdhy, 1, 393.1 |
| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Context |
| RAdhy, 1, 446.2 |
| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Context |
| RAdhy, 1, 459.2 |
| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Context |
| RAdhy, 1, 466.1 |
| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Context |
| RArṇ, 1, 28.1 |
| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Context |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Context |
| RArṇ, 1, 35.2 |
| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Context |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Context |
| RArṇ, 10, 29.1 |
| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / | Context |
| RArṇ, 10, 31.1 |
| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Context |
| RArṇ, 10, 38.3 |
| pāradaṃ devadeveśi svedayeddivasatrayam // | Context |
| RArṇ, 11, 1.2 |
| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Context |
| RArṇ, 11, 67.2 |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Context |
| RArṇ, 11, 177.1 |
| tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / | Context |
| RArṇ, 12, 28.2 |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Context |
| RArṇ, 12, 136.1 |
| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / | Context |
| RArṇ, 12, 170.2 |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Context |
| RArṇ, 12, 174.1 |
| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Context |
| RArṇ, 12, 248.1 |
| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Context |
| RArṇ, 12, 255.1 |
| athavodakamādāya pāradaṃ ca manaḥśilām / | Context |
| RArṇ, 12, 318.1 |
| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / | Context |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Context |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Context |
| RArṇ, 12, 330.2 |
| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Context |
| RArṇ, 12, 338.2 |
| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Context |
| RArṇ, 12, 359.1 |
| āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / | Context |
| RArṇ, 12, 381.1 |
| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Context |
| RArṇ, 13, 27.1 |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Context |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Context |
| RArṇ, 13, 29.1 |
| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Context |
| RArṇ, 13, 30.1 |
| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Context |
| RArṇ, 15, 7.1 |
| vaikrāntasattvaṃ deveśi pāradena samanvitam / | Context |
| RArṇ, 15, 11.1 |
| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Context |
| RArṇ, 15, 33.2 |
| dehalohakaro yaśca pārado lauhavat priye // | Context |
| RArṇ, 15, 63.2 |
| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Context |
| RArṇ, 15, 198.1 |
| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / | Context |
| RArṇ, 17, 1.2 |
| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Context |
| RArṇ, 17, 6.1 |
| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Context |
| RArṇ, 5, 23.2 |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Context |
| RArṇ, 7, 47.0 |
| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Context |
| RArṇ, 7, 65.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Context |
| RājNigh, 13, 105.1 |
| pārado rasarājaśca rasanātho mahārasaḥ / | Context |
| RājNigh, 13, 109.1 |
| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Context |
| RājNigh, 13, 111.2 |
| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Context |
| RājNigh, 13, 116.2 |
| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Context |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Context |
| RCint, 2, 30.1 |
| atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // | Context |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Context |
| RCint, 3, 21.2 |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Context |
| RCint, 3, 26.2 |
| upariṣṭātpuṭe datte jale patati pāradaḥ // | Context |
| RCint, 3, 122.1 |
| pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Context |
| RCint, 3, 125.3 |
| pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Context |
| RCint, 3, 152.1 |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Context |
| RCint, 4, 10.2 |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Context |
| RCint, 8, 8.1 |
| adhastāpa uparyāpo madhye pāradagandhakau / | Context |
| RCint, 8, 56.1 |
| ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / | Context |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context |
| RCint, 8, 249.1 |
| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Context |
| RCūM, 10, 112.2 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Context |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Context |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Context |
| RCūM, 14, 81.1 |
| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Context |
| RCūM, 15, 9.2 |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Context |
| RCūM, 15, 15.2 |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Context |
| RCūM, 15, 19.2 |
| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Context |
| RCūM, 15, 43.1 |
| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Context |
| RCūM, 15, 61.1 |
| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Context |
| RCūM, 16, 5.1 |
| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Context |
| RCūM, 16, 8.1 |
| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Context |
| RCūM, 16, 9.1 |
| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Context |
| RCūM, 16, 19.1 |
| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Context |
| RCūM, 4, 9.1 |
| khalve vimardya gandhena dugdhena saha pāradam / | Context |
| RCūM, 4, 47.1 |
| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Context |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| RCūM, 5, 2.2 |
| yantryate pārado yasmāttasmādyantramitīritam // | Context |
| RCūM, 5, 22.2 |
| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Context |
| RCūM, 5, 31.2 |
| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Context |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Context |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context |
| RMañj, 1, 14.1 |
| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Context |
| RMañj, 1, 17.2 |
| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Context |
| RMañj, 1, 19.1 |
| athātaḥ sampravakṣyāmi pāradasya ca śodhanam / | Context |
| RMañj, 2, 12.2 |
| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Context |
| RMañj, 2, 22.2 |
| pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // | Context |
| RMañj, 6, 25.1 |
| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / | Context |
| RMañj, 6, 47.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |
| RMañj, 6, 206.1 |
| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Context |
| RMañj, 6, 307.1 |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Context |
| RMañj, 6, 336.1 |
| pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / | Context |
| RPSudh, 1, 5.1 |
| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Context |
| RPSudh, 1, 17.2 |
| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // | Context |
| RPSudh, 1, 25.2 |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Context |
| RPSudh, 1, 26.1 |
| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Context |
| RPSudh, 1, 33.1 |
| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / | Context |
| RPSudh, 1, 42.1 |
| ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / | Context |
| RPSudh, 1, 45.1 |
| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Context |
| RPSudh, 1, 55.1 |
| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Context |
| RPSudh, 1, 65.1 |
| ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / | Context |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Context |
| RPSudh, 1, 87.2 |
| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Context |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Context |
| RPSudh, 1, 118.2 |
| sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // | Context |
| RPSudh, 1, 133.1 |
| atha krāmaṇakaṃ karma pāradasya nigadyate / | Context |
| RPSudh, 1, 137.1 |
| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / | Context |
| RPSudh, 1, 138.2 |
| bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Context |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Context |
| RPSudh, 1, 150.1 |
| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / | Context |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Context |
| RPSudh, 1, 156.2 |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Context |
| RPSudh, 1, 157.1 |
| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / | Context |
| RPSudh, 1, 158.1 |
| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Context |
| RPSudh, 10, 1.1 |
| atha yantrāṇi vakṣyante pārado yena yantryate / | Context |
| RPSudh, 10, 28.2 |
| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // | Context |
| RPSudh, 2, 8.1 |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Context |
| RPSudh, 2, 11.4 |
| mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // | Context |
| RPSudh, 2, 12.1 |
| athāparaḥ prakāro hi bandhanasyāpi pārade / | Context |
| RPSudh, 2, 13.2 |
| navanītasamas tena jāyate pāradastataḥ // | Context |
| RPSudh, 2, 22.1 |
| sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / | Context |
| RPSudh, 2, 57.2 |
| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Context |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Context |
| RPSudh, 2, 69.2 |
| yāmadvādaśakenaiva badhyate pāradaḥ svayam // | Context |
| RPSudh, 3, 1.1 |
| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Context |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Context |
| RPSudh, 3, 27.1 |
| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Context |
| RPSudh, 4, 45.0 |
| tatsamāṃśasya gaṃdhasya pāradasya samasya ca // | Context |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Context |
| RPSudh, 5, 91.1 |
| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Context |
| RPSudh, 5, 96.1 |
| piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / | Context |
| RPSudh, 5, 114.2 |
| mahārase coparase dhāturatneṣu pārade / | Context |
| RPSudh, 6, 14.2 |
| kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Context |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Context |
| RRÅ, R.kh., 1, 27.2 |
| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Context |
| RRÅ, R.kh., 2, 20.1 |
| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Context |
| RRÅ, R.kh., 2, 34.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // | Context |
| RRÅ, R.kh., 2, 45.2 |
| vajramūṣā samākhyātā samyak pāradamārikā // | Context |
| RRÅ, R.kh., 4, 52.1 |
| pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / | Context |
| RRÅ, R.kh., 8, 12.1 |
| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Context |
| RRÅ, V.kh., 1, 4.1 |
| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Context |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Context |
| RRÅ, V.kh., 12, 9.2 |
| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // | Context |
| RRÅ, V.kh., 12, 80.2 |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Context |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Context |
| RRÅ, V.kh., 13, 42.1 |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 97.2 |
| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // | Context |
| RRÅ, V.kh., 14, 9.1 |
| hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / | Context |
| RRÅ, V.kh., 14, 71.1 |
| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / | Context |
| RRÅ, V.kh., 15, 62.2 |
| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Context |
| RRÅ, V.kh., 15, 80.2 |
| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Context |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context |
| RRÅ, V.kh., 16, 82.2 |
| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Context |
| RRÅ, V.kh., 16, 93.1 |
| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 16, 99.2 |
| bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRÅ, V.kh., 18, 5.0 |
| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // | Context |
| RRÅ, V.kh., 18, 141.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Context |
| RRÅ, V.kh., 18, 148.2 |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Context |
| RRÅ, V.kh., 18, 158.2 |
| evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Context |
| RRÅ, V.kh., 19, 41.1 |
| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 19, 42.1 |
| tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / | Context |
| RRÅ, V.kh., 2, 43.2 |
| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Context |
| RRÅ, V.kh., 20, 8.1 |
| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Context |
| RRÅ, V.kh., 20, 11.2 |
| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Context |
| RRÅ, V.kh., 20, 15.1 |
| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 16.2 |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Context |
| RRÅ, V.kh., 20, 19.1 |
| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Context |
| RRÅ, V.kh., 20, 37.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Context |
| RRÅ, V.kh., 20, 41.1 |
| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 52.2 |
| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // | Context |
| RRÅ, V.kh., 20, 53.1 |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 72.1 |
| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Context |
| RRÅ, V.kh., 20, 78.1 |
| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 87.1 |
| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Context |
| RRÅ, V.kh., 20, 90.1 |
| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Context |
| RRÅ, V.kh., 20, 127.1 |
| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Context |
| RRÅ, V.kh., 20, 134.1 |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Context |
| RRÅ, V.kh., 3, 54.1 |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Context |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Context |
| RRÅ, V.kh., 4, 29.1 |
| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Context |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Context |
| RRÅ, V.kh., 4, 94.1 |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Context |
| RRÅ, V.kh., 4, 101.1 |
| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Context |
| RRÅ, V.kh., 4, 157.1 |
| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Context |
| RRÅ, V.kh., 6, 46.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Context |
| RRÅ, V.kh., 6, 57.2 |
| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Context |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Context |
| RRÅ, V.kh., 6, 85.1 |
| dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / | Context |
| RRÅ, V.kh., 6, 104.2 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Context |
| RRÅ, V.kh., 7, 24.1 |
| bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / | Context |
| RRÅ, V.kh., 7, 79.1 |
| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 7, 92.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Context |
| RRÅ, V.kh., 7, 120.1 |
| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Context |
| RRÅ, V.kh., 8, 33.1 |
| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 8, 64.1 |
| triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / | Context |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Context |
| RRÅ, V.kh., 9, 9.2 |
| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // | Context |
| RRÅ, V.kh., 9, 13.1 |
| tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / | Context |
| RRÅ, V.kh., 9, 49.1 |
| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Context |
| RRÅ, V.kh., 9, 55.1 |
| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Context |
| RRÅ, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Context |
| RRÅ, V.kh., 9, 117.1 |
| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Context |
| RRS, 11, 99.2 |
| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Context |
| RRS, 11, 118.2 |
| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Context |
| RRS, 2, 143.3 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context |
| RRS, 3, 1.2 |
| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Context |
| RRS, 3, 11.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Context |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Context |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RRS, 5, 75.1 |
| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Context |
| RRS, 8, 8.1 |
| khalle vimardya gandhena dugdhena saha pāradam / | Context |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Context |
| RRS, 8, 69.2 |
| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Context |
| RRS, 9, 2.2 |
| yantryate pārado yasmāttasmādyantramiti smṛtam // | Context |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Context |
| RSK, 1, 8.1 |
| palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / | Context |
| RSK, 1, 38.2 |
| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Context |
| RSK, 1, 41.1 |
| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Context |
| RSK, 1, 44.1 |
| pāradaḥ sarvarogaghno yogavāhī saro guruḥ / | Context |
| RSK, 2, 19.1 |
| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Context |
| RSK, 2, 55.1 |
| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Context |
| ŚdhSaṃh, 2, 12, 1.1 |
| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / | Context |
| ŚdhSaṃh, 2, 12, 2.1 |
| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Context |
| ŚdhSaṃh, 2, 12, 22.2 |
| samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // | Context |
| ŚdhSaṃh, 2, 12, 45.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |
| ŚdhSaṃh, 2, 12, 162.2 |
| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Context |