| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Context |
| RCint, 6, 75.2 |
| anyai rasāyanaiścāpi prayogo hemna uttamaḥ // | Context |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Context |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Context |
| RCūM, 14, 40.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Context |
| RPSudh, 6, 78.1 |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Context |
| RRS, 4, 32.1 |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / | Context |
| RRS, 4, 32.1 |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |