| RCint, 3, 159.2 |
| no preview | Context |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Context |
| RHT, 5, 35.1 |
| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Context |
| RHT, 8, 18.1 |
| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Context |
| RPSudh, 1, 15.0 |
| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Context |
| RPSudh, 1, 161.1 |
| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Context |
| RPSudh, 2, 17.3 |
| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // | Context |
| RPSudh, 2, 99.1 |
| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Context |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Context |
| RPSudh, 3, 9.2 |
| yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / | Context |
| RPSudh, 3, 20.2 |
| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Context |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Context |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Context |