| ÅK, 1, 26, 79.1 |
| tanūni svarṇapatrāṇi tasyāmupari vinyaset / | Context |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Context |
| ÅK, 1, 26, 82.2 |
| dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Context |
| ÅK, 1, 26, 83.1 |
| tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / | Context |
| ÅK, 2, 1, 49.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // | Context |
| ÅK, 2, 1, 50.1 |
| tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Context |
| BhPr, 1, 8, 128.2 |
| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Context |
| BhPr, 1, 8, 128.2 |
| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Context |
| BhPr, 2, 3, 3.1 |
| pattalīkṛtapatrāṇi hemno vahnau pratāpayet / | Context |
| BhPr, 2, 3, 11.2 |
| kajjalīṃ hemapatrāṇi lepayetsamayā tayā // | Context |
| BhPr, 2, 3, 45.1 |
| pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Context |
| BhPr, 2, 3, 46.2 |
| evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // | Context |
| BhPr, 2, 3, 48.2 |
| tena bhāgatrayaṃ tārapatrāṇi parilepayet // | Context |
| BhPr, 2, 3, 51.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Context |
| BhPr, 2, 3, 55.1 |
| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Context |
| BhPr, 2, 3, 56.2 |
| evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // | Context |
| BhPr, 2, 3, 59.1 |
| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / | Context |
| BhPr, 2, 3, 60.2 |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Context |
| BhPr, 2, 3, 90.1 |
| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Context |
| BhPr, 2, 3, 91.2 |
| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // | Context |
| BhPr, 2, 3, 120.1 |
| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Context |
| BhPr, 2, 3, 122.2 |
| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Context |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Context |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Context |
| RAdhy, 1, 138.1 |
| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / | Context |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context |
| RAdhy, 1, 183.1 |
| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Context |
| RAdhy, 1, 184.2 |
| piṣyo jambīranīreṇa hemapattraṃ pralepayet / | Context |
| RAdhy, 1, 224.2 |
| bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // | Context |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Context |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Context |
| RAdhy, 1, 229.1 |
| vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / | Context |
| RAdhy, 1, 272.1 |
| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / | Context |
| RAdhy, 1, 330.1 |
| mṛduvartitapattrāṇi pātālasya gurutmanā / | Context |
| RAdhy, 1, 345.1 |
| śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Context |
| RAdhy, 1, 348.1 |
| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Context |
| RAdhy, 1, 350.2 |
| atha pittalapatrāṇi liptvā yuktyānayā tathā // | Context |
| RAdhy, 1, 366.1 |
| śuddharūpyasya patrāṇi sūte cānena lepayet / | Context |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Context |
| RAdhy, 1, 375.1 |
| godantī haritālāyās tāvat patrāṇi dāpaya / | Context |
| RAdhy, 1, 439.2 |
| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Context |
| RAdhy, 1, 442.1 |
| hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / | Context |
| RAdhy, 1, 443.1 |
| hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / | Context |
| RArṇ, 11, 14.2 |
| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // | Context |
| RArṇ, 11, 78.1 |
| bālastu pattralepena kalkayogena yauvanaḥ / | Context |
| RArṇ, 11, 138.1 |
| śuddhāni hemapattrāṇi śatāṃśena tu lepayet / | Context |
| RArṇ, 11, 167.1 |
| kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari / | Context |
| RArṇ, 11, 182.2 |
| tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / | Context |
| RArṇ, 11, 187.1 |
| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / | Context |
| RArṇ, 12, 9.1 |
| tārasya pattralepena ardhārdhakāñcanottamam / | Context |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Context |
| RArṇ, 12, 92.3 |
| karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // | Context |
| RArṇ, 12, 94.1 |
| karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet / | Context |
| RArṇ, 12, 94.2 |
| vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // | Context |
| RArṇ, 12, 110.2 |
| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // | Context |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 12, 119.2 |
| tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / | Context |
| RArṇ, 12, 140.2 |
| candrārkapattraṃ deveśi jāyate hema śobhanam // | Context |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Context |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Context |
| RArṇ, 12, 178.2 |
| lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // | Context |
| RArṇ, 12, 217.1 |
| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / | Context |
| RArṇ, 12, 226.2 |
| taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // | Context |
| RArṇ, 12, 228.3 |
| naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet / | Context |
| RArṇ, 12, 271.2 |
| yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // | Context |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Context |
| RArṇ, 14, 4.0 |
| pādāṃśena suvarṇasya pattralepaṃ tu kārayet // | Context |
| RArṇ, 14, 143.1 |
| aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet / | Context |
| RArṇ, 15, 99.2 |
| lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // | Context |
| RArṇ, 15, 100.1 |
| āṭarūṣakapiṇḍena nāgapattrāṇi lepayet / | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 16, 29.1 |
| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / | Context |
| RArṇ, 16, 54.2 |
| lepayettārapatrāṇi dattvā śulvakapālikām // | Context |
| RArṇ, 16, 70.1 |
| palaikanāgapatrāṇi tena kalkena lepayet / | Context |
| RArṇ, 16, 74.1 |
| mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam / | Context |
| RArṇ, 16, 75.1 |
| tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam / | Context |
| RArṇ, 17, 23.1 |
| mardayenmātuluṅgena nāgapattrāṇi lepayet / | Context |
| RArṇ, 17, 51.0 |
| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Context |
| RArṇ, 17, 52.2 |
| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Context |
| RArṇ, 17, 65.1 |
| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 74.3 |
| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Context |
| RArṇ, 17, 76.2 |
| madhunā saha saṃyojya nāgapattrāṇi lepayet // | Context |
| RArṇ, 17, 78.1 |
| śākapattrarasenaiva saptavāraṃ niṣecayet / | Context |
| RArṇ, 17, 93.1 |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Context |
| RArṇ, 17, 98.1 |
| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Context |
| RArṇ, 4, 41.1 |
| pattralepe tathā raṅge dvaṃdvamelāpake tathā / | Context |
| RArṇ, 6, 10.1 |
| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Context |
| RArṇ, 6, 33.1 |
| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Context |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Context |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 7, 105.2 |
| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Context |
| RArṇ, 7, 106.2 |
| tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // | Context |
| RArṇ, 7, 128.2 |
| tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // | Context |
| RArṇ, 8, 22.2 |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Context |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Context |
| RArṇ, 8, 63.2 |
| candrārkapattralepena śatabhāgena vedhayet // | Context |
| RājNigh, 13, 20.1 |
| ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / | Context |
| RājNigh, 13, 23.2 |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Context |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Context |
| RCint, 3, 79.1 |
| catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / | Context |
| RCint, 3, 144.2 |
| ito nyūnajīrṇasya pattralepārdhakāra eva // | Context |
| RCint, 3, 145.1 |
| atyamlitam udvartitatārāriṣṭādipatram atiśuddham / | Context |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Context |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Context |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Context |
| RCint, 4, 16.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / | Context |
| RCint, 6, 3.1 |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Context |
| RCint, 6, 9.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
| RCint, 6, 15.1 |
| kṛtvā patrāṇi taptāni saptavārānniṣecayet / | Context |
| RCint, 6, 24.1 |
| hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / | Context |
| RCint, 6, 31.2 |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Context |
| RCint, 6, 35.1 |
| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Context |
| RCint, 6, 42.2 |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Context |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Context |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Context |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Context |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 11, 32.2 |
| svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // | Context |
| RCūM, 11, 33.1 |
| tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Context |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RCūM, 14, 15.2 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // | Context |
| RCūM, 14, 46.2 |
| tāmranirdalapatrāṇi viliptāni tu sindhunā // | Context |
| RCūM, 14, 48.1 |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Context |
| RCūM, 14, 48.2 |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Context |
| RCūM, 14, 48.2 |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Context |
| RCūM, 14, 56.1 |
| kumārīpatramadhye tu śulbapatraṃ niveśitam / | Context |
| RCūM, 14, 60.2 |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Context |
| RCūM, 14, 68.2 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Context |
| RCūM, 14, 101.2 |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // | Context |
| RCūM, 14, 139.2 |
| mardayetkanyakāmbhobhir nimbapatrarasair api // | Context |
| RCūM, 16, 5.1 |
| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Context |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Context |
| RCūM, 5, 80.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Context |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Context |
| RCūM, 5, 84.1 |
| dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Context |
| RCūM, 5, 84.2 |
| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // | Context |
| RHT, 18, 9.2 |
| pādādijīrṇabījo yujyate patralepena // | Context |
| RHT, 18, 10.1 |
| amlādyudvartitatārāriṣṭādipatram atiśuddham / | Context |
| RHT, 18, 57.2 |
| pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // | Context |
| RHT, 18, 59.2 |
| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Context |
| RHT, 18, 66.1 |
| etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / | Context |
| RHT, 3, 13.1 |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Context |
| RHT, 3, 29.1 |
| no preview | Context |
| RHT, 4, 8.2 |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Context |
| RHT, 5, 10.2 |
| lohaśalākā yojyāstatrāpi ca hemapatrāṇi // | Context |
| RHT, 5, 11.2 |
| dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // | Context |
| RHT, 5, 13.1 |
| tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / | Context |
| RHT, 5, 47.1 |
| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Context |
| RHT, 8, 19.1 |
| patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ / | Context |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Context |
| RMañj, 3, 42.2 |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / | Context |
| RMañj, 5, 7.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Context |
| RMañj, 5, 15.1 |
| hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / | Context |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RMañj, 5, 18.2 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // | Context |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Context |
| RMañj, 5, 26.2 |
| lavaṇair vajradugdhena tāmrapatraṃ vilepayet // | Context |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Context |
| RMañj, 5, 32.1 |
| caturthāṃśena sūtena tāmrapatrāṇi lepayet / | Context |
| RMañj, 5, 33.2 |
| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Context |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context |
| RMañj, 5, 51.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Context |
| RMañj, 5, 57.1 |
| kākodumbarikānīre lohapatrāṇi secayet / | Context |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Context |
| RPSudh, 1, 144.2 |
| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Context |
| RPSudh, 2, 72.1 |
| bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / | Context |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Context |
| RPSudh, 4, 9.1 |
| patrāṇi lepayettena kalkenātha prayatnataḥ / | Context |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Context |
| RPSudh, 4, 14.1 |
| hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / | Context |
| RPSudh, 4, 37.1 |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Context |
| RPSudh, 4, 38.2 |
| vimardya nimbutoyena tāni patrāṇi lepayet // | Context |
| RPSudh, 4, 42.1 |
| śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / | Context |
| RPSudh, 4, 42.2 |
| uparyupari patrāṇi kajjalīṃ ca nidhāpayet // | Context |
| RPSudh, 4, 44.2 |
| śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // | Context |
| RPSudh, 4, 48.2 |
| sūcīvedhyāni patrāṇi rasenālepitāni ca // | Context |
| RPSudh, 4, 84.2 |
| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Context |
| RPSudh, 4, 87.2 |
| tasyopari ca patrāṇi samāni parito nyaset // | Context |
| RPSudh, 4, 97.1 |
| śuddhanāgasya patrāṇi sadalānyeva kārayet / | Context |
| RPSudh, 4, 98.1 |
| patrāṇyālepayettena tataḥ saṃpuṭake nyaset / | Context |
| RPSudh, 4, 109.2 |
| rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ / | Context |
| RPSudh, 6, 2.2 |
| sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // | Context |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Context |
| RRÅ, R.kh., 3, 12.1 |
| piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / | Context |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Context |
| RRÅ, R.kh., 8, 4.1 |
| svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / | Context |
| RRÅ, R.kh., 8, 5.1 |
| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / | Context |
| RRÅ, R.kh., 8, 8.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RRÅ, R.kh., 8, 11.2 |
| hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // | Context |
| RRÅ, R.kh., 8, 14.2 |
| piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Context |
| RRÅ, R.kh., 8, 34.1 |
| tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / | Context |
| RRÅ, R.kh., 8, 35.1 |
| snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / | Context |
| RRÅ, R.kh., 8, 36.2 |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Context |
| RRÅ, R.kh., 8, 37.2 |
| tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // | Context |
| RRÅ, R.kh., 8, 38.1 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / | Context |
| RRÅ, R.kh., 8, 39.2 |
| rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // | Context |
| RRÅ, R.kh., 8, 43.2 |
| tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // | Context |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Context |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Context |
| RRÅ, R.kh., 8, 51.2 |
| kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // | Context |
| RRÅ, R.kh., 8, 56.1 |
| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / | Context |
| RRÅ, R.kh., 8, 61.1 |
| tena gandhena sūtena tāmrapatraṃ pralepayet / | Context |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Context |
| RRÅ, R.kh., 8, 74.2 |
| nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // | Context |
| RRÅ, R.kh., 8, 75.1 |
| nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet / | Context |
| RRÅ, R.kh., 8, 81.1 |
| athavā nāgapatrāṇi cūrṇaliptāni kharpare / | Context |
| RRÅ, R.kh., 8, 90.2 |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Context |
| RRÅ, R.kh., 8, 92.2 |
| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // | Context |
| RRÅ, R.kh., 8, 96.1 |
| vaṅgapādena sūtena vaṅgapatrāṇi lepayet / | Context |
| RRÅ, R.kh., 8, 97.1 |
| piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / | Context |
| RRÅ, R.kh., 8, 98.1 |
| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / | Context |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Context |
| RRÅ, R.kh., 9, 7.1 |
| kṛtvā patrāṇi taptāni saptavārāṇi secayet / | Context |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Context |
| RRÅ, R.kh., 9, 13.2 |
| tena lauhasya patrāṇi lepayetpalapañcakam // | Context |
| RRÅ, R.kh., 9, 21.2 |
| patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // | Context |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Context |
| RRÅ, R.kh., 9, 61.2 |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Context |
| RRÅ, V.kh., 1, 28.2 |
| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // | Context |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Context |
| RRÅ, V.kh., 15, 6.2 |
| kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // | Context |
| RRÅ, V.kh., 15, 9.2 |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // | Context |
| RRÅ, V.kh., 15, 27.1 |
| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / | Context |
| RRÅ, V.kh., 15, 39.1 |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / | Context |
| RRÅ, V.kh., 15, 39.2 |
| gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // | Context |
| RRÅ, V.kh., 15, 53.2 |
| tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // | Context |
| RRÅ, V.kh., 15, 105.2 |
| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Context |
| RRÅ, V.kh., 16, 46.1 |
| śataṃ palaṃ svarṇapatre anenaiva tu lepayet / | Context |
| RRÅ, V.kh., 16, 57.2 |
| anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // | Context |
| RRÅ, V.kh., 16, 76.1 |
| anena svarṇapatrāṇi praliptāni puṭe pacet / | Context |
| RRÅ, V.kh., 17, 2.1 |
| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Context |
| RRÅ, V.kh., 17, 5.2 |
| anena kṣārakalkena pūrvapatrāṇi lepayet // | Context |
| RRÅ, V.kh., 17, 7.1 |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Context |
| RRÅ, V.kh., 17, 7.2 |
| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Context |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Context |
| RRÅ, V.kh., 18, 125.1 |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Context |
| RRÅ, V.kh., 18, 135.1 |
| tenaiva pādabhāgena hemapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 18, 176.2 |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 20, 64.1 |
| śuddhāni tāmrapatrāṇi tena kalkena lepayet / | Context |
| RRÅ, V.kh., 20, 66.1 |
| raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 20, 70.2 |
| tena nāgasya patrāṇi praliptāni puṭe pacet / | Context |
| RRÅ, V.kh., 20, 79.1 |
| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / | Context |
| RRÅ, V.kh., 20, 80.1 |
| ekīkṛtya samāvartya tena patrāṇi kārayet / | Context |
| RRÅ, V.kh., 20, 81.1 |
| anena pūrvapatrāṇi praliptāni puṭe pacet / | Context |
| RRÅ, V.kh., 20, 82.2 |
| piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet / | Context |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 20, 100.1 |
| tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / | Context |
| RRÅ, V.kh., 20, 114.2 |
| svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // | Context |
| RRÅ, V.kh., 20, 139.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 20, 141.1 |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Context |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Context |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Context |
| RRÅ, V.kh., 3, 105.2 |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Context |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Context |
| RRÅ, V.kh., 3, 112.1 |
| tena lohasya patrāṇi lepayet palapañcakam / | Context |
| RRÅ, V.kh., 3, 118.0 |
| kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // | Context |
| RRÅ, V.kh., 3, 125.2 |
| piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // | Context |
| RRÅ, V.kh., 4, 42.1 |
| tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / | Context |
| RRÅ, V.kh., 4, 46.1 |
| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Context |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Context |
| RRÅ, V.kh., 4, 52.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Context |
| RRÅ, V.kh., 4, 66.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 4, 73.2 |
| śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // | Context |
| RRÅ, V.kh., 4, 76.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Context |
| RRÅ, V.kh., 4, 80.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Context |
| RRÅ, V.kh., 4, 87.2 |
| mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // | Context |
| RRÅ, V.kh., 4, 89.1 |
| tena tārasya patrāṇi madhuliptāni lepayet / | Context |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Context |
| RRÅ, V.kh., 4, 95.2 |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 4, 96.2 |
| tatastasyaiva patrāṇi tena kalkena lepayet // | Context |
| RRÅ, V.kh., 4, 99.1 |
| tena tārasya patrāṇi praliptāni viśoṣayet / | Context |
| RRÅ, V.kh., 4, 102.1 |
| tena tārasya patrāṇi praviliptāni śoṣayet / | Context |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Context |
| RRÅ, V.kh., 4, 115.1 |
| kṣaudrayuktena tenaiva tārapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 4, 125.1 |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / | Context |
| RRÅ, V.kh., 4, 134.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 4, 141.2 |
| śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // | Context |
| RRÅ, V.kh., 4, 145.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Context |
| RRÅ, V.kh., 4, 152.1 |
| śulbapatrāṇi taptāni āranāle vinikṣipet / | Context |
| RRÅ, V.kh., 4, 153.1 |
| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / | Context |
| RRÅ, V.kh., 4, 156.1 |
| śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Context |
| RRÅ, V.kh., 4, 157.2 |
| tenaiva tārapatrāṇi praliptāni viśoṣayet // | Context |
| RRÅ, V.kh., 4, 161.2 |
| catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet // | Context |
| RRÅ, V.kh., 5, 4.2 |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // | Context |
| RRÅ, V.kh., 5, 9.2 |
| anena sitasvarṇasya patraṃ liptvā puṭe pacet // | Context |
| RRÅ, V.kh., 5, 16.1 |
| mātuluṅgadravairmardya tena patrāṇi lepayet / | Context |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 5, 54.2 |
| taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // | Context |
| RRÅ, V.kh., 6, 13.1 |
| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / | Context |
| RRÅ, V.kh., 6, 15.1 |
| ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet / | Context |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 6, 49.2 |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 6, 51.1 |
| pūrvatāmrasya patrāṇi kalkenānena lepayet / | Context |
| RRÅ, V.kh., 6, 63.2 |
| śatavāraṃ prayatnena tena patrāṇi lepayet // | Context |
| RRÅ, V.kh., 6, 64.2 |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // | Context |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Context |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Context |
| RRÅ, V.kh., 6, 81.1 |
| anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet / | Context |
| RRÅ, V.kh., 6, 119.1 |
| tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Context |
| RRÅ, V.kh., 7, 48.1 |
| candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / | Context |
| RRÅ, V.kh., 7, 63.1 |
| anena madhuyuktena tārapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 7, 66.2 |
| śuddhāni nāgapatrāṇi samamānena lepayet // | Context |
| RRÅ, V.kh., 7, 69.2 |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 7, 75.2 |
| karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // | Context |
| RRÅ, V.kh., 7, 77.1 |
| anena tārapatrāṇi karṣamekaṃ pralepayet / | Context |
| RRÅ, V.kh., 8, 11.1 |
| patrādilepasekaṃ ca saptavārāṇi secayet / | Context |
| RRÅ, V.kh., 8, 28.1 |
| tena kalkena vaṅgasya patrāṇi parilepayet / | Context |
| RRÅ, V.kh., 8, 72.2 |
| tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // | Context |
| RRÅ, V.kh., 8, 91.1 |
| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Context |
| RRÅ, V.kh., 8, 93.2 |
| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // | Context |
| RRÅ, V.kh., 8, 94.1 |
| patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 8, 95.1 |
| athavā tāmrapatrāṇi sutaptāni niṣecayet / | Context |
| RRÅ, V.kh., 8, 96.2 |
| tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // | Context |
| RRÅ, V.kh., 8, 131.1 |
| anena cārdhabhāgena tāmrapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 9, 16.1 |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / | Context |
| RRÅ, V.kh., 9, 61.1 |
| pakvabījasya patrāṇi tulyānyetena lepayet / | Context |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Context |
| RRÅ, V.kh., 9, 64.2 |
| liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / | Context |
| RRÅ, V.kh., 9, 92.1 |
| athavā tārapatrāṇi madhunāktena lepayet / | Context |
| RRÅ, V.kh., 9, 94.1 |
| bhāgatrayaṃ hemapatram anenaiva pralepayet / | Context |
| RRÅ, V.kh., 9, 98.2 |
| caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 9, 100.2 |
| athavā patralepena divyaṃ bhavati kāṃcanam // | Context |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RRS, 3, 32.1 |
| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Context |
| RRS, 3, 71.1 |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram / | Context |
| RRS, 3, 71.2 |
| tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // | Context |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RRS, 5, 14.1 |
| kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / | Context |
| RRS, 5, 16.2 |
| patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // | Context |
| RRS, 5, 29.3 |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Context |
| RRS, 5, 34.1 |
| lakucadravasūtābhyāṃ tārapatraṃ pralepayet / | Context |
| RRS, 5, 37.1 |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / | Context |
| RRS, 5, 38.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RRS, 5, 38.2 |
| mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // | Context |
| RRS, 5, 51.2 |
| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Context |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context |
| RRS, 5, 56.1 |
| tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / | Context |
| RRS, 5, 58.1 |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Context |
| RRS, 5, 65.1 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Context |
| RRS, 5, 103.1 |
| kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / | Context |
| RRS, 5, 110.1 |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / | Context |
| RRS, 5, 115.2 |
| tena lohasya patrāṇi lepayetpalapañcakam // | Context |
| RRS, 5, 161.1 |
| palāśadravayuktena vaṃgapatraṃ pralepayet / | Context |
| RRS, 5, 183.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Context |
| RRS, 5, 211.2 |
| kāṃsyārakūṭapatrāṇi tena kalkena lepayet / | Context |
| RRS, 9, 68.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Context |
| RRS, 9, 69.1 |
| pattrādho nikṣiped vakṣyamāṇam ihaiva hi / | Context |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Context |
| RRS, 9, 72.1 |
| dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam / | Context |
| RRS, 9, 72.2 |
| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // | Context |
| RSK, 2, 14.2 |
| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // | Context |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Context |
| RSK, 2, 30.1 |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Context |
| RSK, 2, 39.1 |
| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Context |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Context |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Context |
| RSK, 2, 59.1 |
| na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / | Context |
| ŚdhSaṃh, 2, 11, 2.1 |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Context |
| ŚdhSaṃh, 2, 11, 10.2 |
| kajjalyā hemapatrāṇi lepayetsamamātrayā // | Context |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Context |
| ŚdhSaṃh, 2, 11, 21.2 |
| tena bhāgatrayaṃ tārapatrāṇi parilepayet // | Context |
| ŚdhSaṃh, 2, 11, 24.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Context |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Context |
| ŚdhSaṃh, 2, 11, 28.2 |
| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / | Context |
| ŚdhSaṃh, 2, 11, 29.2 |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Context |
| ŚdhSaṃh, 2, 11, 60.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 86.2 |
| bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // | Context |
| ŚdhSaṃh, 2, 12, 165.1 |
| dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / | Context |