| RArṇ, 11, 192.2 |
| kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // | Context |
| RArṇ, 17, 25.2 |
| bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet // | Context |
| RCint, 3, 168.1 |
| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Context |
| RCint, 7, 33.1 |
| vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / | Context |
| RCint, 8, 76.1 |
| vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Context |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Context |
| RMañj, 2, 61.2 |
| vardhante sarva evaite rasasevāvidhau nṛṇām // | Context |
| RMañj, 6, 288.2 |
| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Context |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Context |
| RRÅ, V.kh., 19, 139.1 |
| taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / | Context |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Context |
| ŚdhSaṃh, 2, 11, 33.1 |
| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Context |