| ÅK, 2, 1, 222.1 |
| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Context |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Context |
| RAdhy, 1, 42.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context |
| RAdhy, 1, 45.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context |
| RAdhy, 1, 86.1 |
| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Context |
| RAdhy, 1, 325.1 |
| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Context |
| RAdhy, 1, 377.2 |
| svedanasvedanasyānte jalena kṣālayettathā // | Context |
| RArṇ, 11, 63.1 |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Context |
| RArṇ, 11, 164.2 |
| mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // | Context |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Context |
| RArṇ, 7, 71.0 |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Context |
| RCint, 3, 104.1 |
| uṣṇenaivāranālena kṣālayejjāritaṃ rasam / | Context |
| RCint, 5, 1.1 |
| ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / | Context |
| RCint, 8, 226.1 |
| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / | Context |
| RCūM, 14, 41.2 |
| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // | Context |
| RCūM, 15, 43.2 |
| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // | Context |
| RCūM, 16, 20.1 |
| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / | Context |
| RCūM, 16, 23.1 |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Context |
| RCūM, 16, 27.2 |
| yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // | Context |
| RCūM, 16, 96.1 |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Context |
| RMañj, 6, 258.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / | Context |
| RPSudh, 1, 41.0 |
| uṣṇakāṃjikatoyena kṣālayet tadanantaram // | Context |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Context |
| RPSudh, 1, 111.1 |
| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / | Context |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Context |
| RPSudh, 2, 87.2 |
| uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // | Context |
| RRÅ, R.kh., 7, 2.2 |
| jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // | Context |
| RRÅ, R.kh., 7, 2.2 |
| jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // | Context |
| RRÅ, R.kh., 7, 12.0 |
| kṣālayedāranālena sarvarogeṣu yojayet // | Context |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Context |
| RRÅ, R.kh., 8, 60.2 |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Context |
| RRÅ, R.kh., 9, 30.2 |
| saptadhā triphalākvāthe jalena kṣālayetpunaḥ // | Context |
| RRÅ, V.kh., 13, 34.2 |
| kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // | Context |
| RRÅ, V.kh., 14, 8.1 |
| uddhṛtyoṣṇāranālena kṣālayellohapātrake / | Context |
| RRÅ, V.kh., 14, 9.2 |
| caturguṇena vastreṇa kṣālayennirmalo bhavet // | Context |
| RRÅ, V.kh., 15, 44.2 |
| cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // | Context |
| RRÅ, V.kh., 16, 14.1 |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Context |
| RRÅ, V.kh., 17, 7.2 |
| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Context |
| RRÅ, V.kh., 19, 22.1 |
| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / | Context |
| RRÅ, V.kh., 19, 22.3 |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 3, 74.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context |
| RRÅ, V.kh., 3, 84.1 |
| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Context |
| RRÅ, V.kh., 4, 22.2 |
| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Context |
| RRÅ, V.kh., 4, 153.1 |
| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / | Context |
| RRÅ, V.kh., 6, 22.1 |
| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Context |
| RRÅ, V.kh., 8, 78.2 |
| caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // | Context |
| RRS, 3, 76.2 |
| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // | Context |
| RRS, 3, 76.2 |
| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // | Context |
| RRS, 3, 97.3 |
| kṣālayedāranālena sarvarogeṣu yojayet // | Context |
| RRS, 5, 43.2 |
| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // | Context |
| RSK, 2, 15.1 |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Context |
| RSK, 2, 18.2 |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Context |
| ŚdhSaṃh, 2, 12, 202.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Context |