| RArṇ, 13, 26.1 |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Context |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Context |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Context |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Context |
| RRÅ, V.kh., 1, 59.2 |
| pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // | Context |
| RRÅ, V.kh., 15, 123.2 |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Context |
| RRÅ, V.kh., 18, 122.2 |
| ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // | Context |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Context |