| BhPr, 1, 8, 21.1 | 
	| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Context | 
	| BhPr, 1, 8, 112.1 | 
	| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Context | 
	| BhPr, 1, 8, 126.2 | 
	| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context | 
	| BhPr, 1, 8, 131.1 | 
	| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context | 
	| BhPr, 2, 3, 47.1 | 
	| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context | 
	| BhPr, 2, 3, 219.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RAdhy, 1, 383.1 | 
	| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Context | 
	| RAdhy, 1, 383.1 | 
	| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Context | 
	| RājNigh, 13, 47.2 | 
	| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Context | 
	| RājNigh, 13, 210.1 | 
	| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Context | 
	| RMañj, 3, 7.1 | 
	| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Context | 
	| RMañj, 6, 83.3 | 
	| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context | 
	| RMañj, 6, 108.2 | 
	| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Context | 
	| RMañj, 6, 112.2 | 
	| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Context | 
	| RMañj, 6, 190.2 | 
	| jalayogaprayogo'pi śastastāpapraśāntaye // | Context | 
	| RRÅ, R.kh., 5, 4.1 | 
	| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Context | 
	| RRÅ, R.kh., 5, 15.2 | 
	| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Context | 
	| RRÅ, R.kh., 7, 1.2 | 
	| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RRS, 3, 75.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RRS, 5, 30.1 | 
	| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Context | 
	| RSK, 2, 17.1 | 
	| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Context | 
	| ŚdhSaṃh, 2, 12, 74.2 | 
	| rasāccej jāyate tāpastadā śarkarayā yutam // | Context | 
	| ŚdhSaṃh, 2, 12, 127.1 | 
	| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Context |