| ÅK, 1, 25, 84.1 |
| tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / | Context |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Context |
| RAdhy, 1, 70.1 |
| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / | Context |
| RAdhy, 1, 305.1 |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / | Context |
| RAdhy, 1, 360.2 |
| gandhakāmalasāro'pi vāriṇā tena peṣayet // | Context |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Context |
| RAdhy, 1, 364.2 |
| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // | Context |
| RAdhy, 1, 365.2 |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Context |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Context |
| RAdhy, 1, 392.1 |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Context |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Context |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Context |
| RArṇ, 12, 296.1 |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / | Context |
| RArṇ, 12, 302.1 |
| athavā sūtakaṃ devi vāriṇā saha mardayet / | Context |
| RArṇ, 12, 319.2 |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Context |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Context |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Context |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Context |
| RCint, 8, 108.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Context |
| RCint, 8, 166.1 |
| nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / | Context |
| RCint, 8, 207.1 |
| eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / | Context |
| RCint, 8, 214.1 |
| vāritakrasurāsīdhusevanāt kāmarūpadhṛk / | Context |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Context |
| RCūM, 11, 29.1 |
| mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / | Context |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Context |
| RCūM, 12, 21.2 |
| ambudendradhanurvāri naraṃ puṃvajramucyate // | Context |
| RCūM, 14, 216.1 |
| nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / | Context |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Context |
| RMañj, 6, 73.1 |
| dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / | Context |
| RMañj, 6, 286.1 |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Context |
| RMañj, 6, 342.3 |
| gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // | Context |
| RPSudh, 1, 34.2 |
| lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // | Context |
| RPSudh, 6, 46.2 |
| mahiṣasya purīṣeṇa snāyācchītena vāriṇā // | Context |
| RRÅ, R.kh., 7, 32.1 |
| kulatthasya paceddroṇe vāridroṇena buddhimān / | Context |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Context |
| RRS, 3, 40.2 |
| mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // | Context |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Context |
| RRS, 8, 30.2 |
| haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // | Context |
| RSK, 2, 18.2 |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Context |