| BhPr, 2, 3, 99.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Context |
| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Context |
| RAdhy, 1, 31.1 |
| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Context |
| RAdhy, 1, 137.1 |
| gālite / | Context |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Context |
| RAdhy, 1, 223.1 |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Context |
| RAdhy, 1, 328.1 |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Context |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Context |
| RArṇ, 11, 63.1 |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Context |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Context |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Context |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Context |
| RCint, 6, 62.1 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / | Context |
| RCint, 8, 166.2 |
| piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // | Context |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Context |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Context |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Context |
| RMañj, 1, 27.1 |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Context |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Context |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Context |
| RMañj, 6, 213.2 |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // | Context |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Context |
| RPSudh, 2, 38.2 |
| āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // | Context |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Context |
| RPSudh, 5, 86.2 |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // | Context |
| RRÅ, R.kh., 2, 8.1 |
| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Context |
| RRÅ, R.kh., 6, 10.0 |
| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // | Context |
| RRÅ, R.kh., 9, 49.2 |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // | Context |
| RRÅ, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Context |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Context |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Context |
| RRS, 5, 135.2 |
| saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / | Context |
| RRS, 5, 167.1 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / | Context |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Context |
| RSK, 2, 20.2 |
| svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // | Context |
| ŚdhSaṃh, 2, 11, 51.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Context |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Context |